________________
* भव्याः करुणैव कान्ता ।। कार्या किमन्याभिररालदृग्भि-यद्यात्मनो वांछत सातजातम् ।।१।।
प्र.५० ।। इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ करुणाप्रेयसीस्वीकारे कुमारपालभूपालकथा ।।
उ.५८ ___ पुनस्तस्मिन्नेव पंचाशत्संख्ये शिष्यकृते प्रश्ने गुरुस्तदनुयायि द्वितीयमष्टपंचाशन्मितमुत्तरमाह-दाक्षिण्यं, अ
दाक्षिण्ये
क्षुल्लक * व्याख्या-हे वत्स ! न केवलं करुणा प्रेयसी विधेया, किन्तु दाक्षिण्यमपि, तत्र दक्षिणस्य भावो दाक्षिण्यं, हों
कुमारकथा * अशठवृत्त्या पूज्यजनवचनपालनरूपं, प्रेयसी कार्या, यतो दाक्षिण्यवानेव नरः स्वर्गादिसुखभाक् स्यान्न त्वदाक्षिण्यवान्, रे
यदागमः-छट्टट्ठमदसमदुवाल-साइमासद्धमासखमणाई ।। अकरंतो गुरुवयणं । अणंतसंसारिओ होइ ।।१।। * अतो दाक्षिण्यं दयितीकार्य, अत्रार्थे क्षुल्लककुमारकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे साकेतपुरं नाम नगरं, यन्निकेतनगवाक्षलक्षकां-तर्निविष्टवनितास्यदर्शनात्।। । * चंद्रमंडलशतभ्रमोदयं । पांथलोकहृदि जायतेतराम् ।।१।। तत्र पुंडरीककंडरीकनामानो राजयुवराजो, यौ *विचारधवलो धराचलौ । सर्वदैव विमलोल्लसत्कलौ ।। न्यायवल्लरीजलौ महाबलो । दीर्घबाहुयुगलौ स्फुरद्दलो के * ।।१।। एकदा पुंडरीकः कंडरीकस्य बंधोर्यशोभद्राख्यां भार्यां स्वसौधगवाक्षगतां सौंदर्यनिर्जितनिर्जरांगनां निरीक्ष्य * जातानुराग इत्यचिन्तयत्-अस्या विकस्वरतरां-भोजपत्रसदृग्दृशः ।। संगं विना मे संसार-वासोऽयं हि निरर्थकः प्रश्नो. * ॥१।। इति ध्यात्वा स बालस्तां बालामनुकूलयितुं दुकूलाभरणादि तस्ये सदैव प्रेषयतिस्म | सापि सरलाशया के सटीका * ज्येष्ठप्रसाद इति तद्वस्त्वाददे । ततः स मत्प्रहितवस्त्वादानादियं मदीयं मनोरथं पूरयिष्यतीति बुद्धिस्तत्सविधे ३१७
calon International
Personal & Private Use Only
www.jainelibrary.org