SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ *********** * कृतजः स्यान्निजः किमु? ।।१।। एवंविधस्य कृतघ्नस्य दुर्जनस्यात्मा दत्तोऽपायाय स्यादतो न देयः, अत्रार्थे * प्र.५१ * शिवकथा, तथाहि* इहैव जंबूद्वीपे द्वीपे भारते वर्षे रत्नपुरं नाम नगरं, यत्र वसन्नखिलोऽपि जनो । नैवानुभवति सततम् ।। कृतघ्नत्यागे शिवकथा छेदं तापं ताडनकं । संत्यज्यैकं रजतम् ।।१।। तत्र दमितारि म राजा, यो न्यायमार्गाध्वगसार्थवाहः । - रे पापालिधूलीहृतिगंधवाहः ।। पूर्वारिवैरिद्रुमहव्यवाहः । साम्राज्यलक्ष्मीवनवारिवाहः ||१|| तन्मान्यो यशोभद्रो के * नाम श्रेष्ठी, यो ज्ञातिवर्गद्रुमवारिधारः । परोपकाराऽऽलयसूत्रधारः ।। दारिद्ववारांनिधिकर्णधारः । पापाद्रि- * विच्छेदनवज्रधारः ।।१।। तस्य शिवो नाम सूनुः, इंदाविवोल्लासिकलाकलाप-युक्तेऽपि यत्रान्वहमेकमेव || 2 * कलंकवत्कैतवनामधेयं । सुदुर्निवारं व्यसनं बभूव ।।१।। तमन्यदा द्यूतव्यसनिनं सूनुं पितैवमशिक्षयत्-वत्साऽऽकर्णय * * मे वाक्य-मेकमायतिसुंदरम् ।। द्यूतव्यसनमेतत्ते । नोचितं गुणशालिनः ।।१।। पुराप्यनेन निषध-पांडुभूपालबालको।। * प्राप्तो तादृगवस्थां या । जल्पितुं न हि पार्यते ।।२।। तदेतदिह लोके तु । कुलकीर्त्यर्थनाशनम् ।। परलोके तु * ॐ नितरां । दुर्गदुर्गतिकारणम् ।।३।। अत एतन्महानर्थ-साधकं सुखबाधकम् ।। त्यज को नाम जानानो । विषं । * पातुं समीहते? ।।४।। इत्युक्तोऽपि पित्रा स दुरोदरं नौज्झत् । कुतो व्यसनिनां सदुपदेशावकाशः? उक्तं * । उक्त प्रश्नो . * च-नोपदेशशतेनापि । मूढोऽकार्यान्निवर्तते ।। शीतांशुग्रसनात्केन । राहुर्वाक्यैर्निवारितः? ।।१।। प्रत्युत * सटीका व्यसनमपूपुषत् । एकदाऽवसानाऽवस्थां प्राप्तेन पित्रा पुत्रस्नेहात्स द्यूतशालातो द्यूतकारैः समं क्रीडन्नप्याहूय ३५३ Jaducation International For Personal &Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy