SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ * विमुक्ता जलदैरपि द्राक् ।। अतोऽत्र देव ! द्विजवर्गपूजा-पिंडप्रदानान्यफलीभवन्ति ।।१।। राजापि तन्निशम्याहस्म-* प्र.३८ उ.४० * भो भोः क एष वो लग्नः । कुग्रहो यद् घनः पुरि ॥ न वर्षति किमेषा त-त्पावित्र्यपरिवर्जिता ? ।।१।। किन्तु * 'अवृष्टौ * वृष्टेंऽबुदे पुर्या । मार्गाः स्युः कर्दमाकुलाः ।। अतः किमपि न स॒णं । यद् वृष्टोऽब्दः पुराबहिः ।।२।। जातानि * तपःक्षामगात्रौ • सर्वशस्यानि । दुःकालो गलहस्तितः ।। तथा प्रजा समस्ताऽपि । निरस्तापदभूत्तराम् ।।३।। अथ चेद्वो न त * हर्षोऽभू-त्तर्युपायः प्रकीर्त्यताम् ।। स यथा क्रियतेऽस्माभि-भवतां तुष्टिपुष्टये ।।४।। तत् श्रुत्वा द्विजादयो * इति देषि* जगदुः-पुराण्याकर्ण्यते राजन् । यदा वृष्टिर्न जायते ।। तदा नृपः कृतस्नानो । धौतवस्त्रविभूषितः ।।१।। * द्विजबुद्धिः धूपपात्रकरो भक्त्या । वक्त्येवं योऽत्र कश्चन ।। देवो वा दानवो वापि । विधत्ते वृष्टिरोधनम् ।।२।। सोऽधुना र * मयि निर्देश-प्रदानेन प्रसीदतु ।। यतः स्फुटीभवंत्युद्य-द्भक्तिग्राह्या दिवौकसः ।।३।। कुलकम् ।। नृपोऽपि तथैव * * कृत्वा सपौरः पुरीमध्ये परिभ्रम्य तदनु पूर्बहिश्चतुर्दिक्षु भ्रमन् करटकुरटयतिपावितं पुरीनिर्धमनप्रदेशमासदत् । * * ततो जैनद्वेषिभिर्द्विजैनिजगदे-राजन् हेतुरसावेव । यदत्रैतौ महामुनी ।। पुरीनिर्धमनाभ्यंतः । कुरुतो दुश्चरं तपः * ॥१॥ तद्घोरतपसाकृष्टाः । स्पष्टमेव महात्मनाम् ॥ सर्वेऽपि हि सुपर्वाणः । कुरुते पर्युपासनम् ।।२।। उक्तं * * च-न कुलं इत्थ पहाणं । हरिएसबलस्स किं कुलं आसि || आकंपिया तवेणं । सुरावि जं पज्जुवासंति ।।१।। प्रश्नो. + अतो जलोपसर्गोऽयं । मा भवत्वनयोरिति ।। पुरीसुरी पुरीमध्ये । मेघवृष्टिं न्यवारयत् ।।३।। तदेतयोस्तपः * सटीका क्षाम-गात्रयोरनगारयोः ।। अन्यत्र दीयतां शय्या । पुर्यां वृष्टिर्यथा भवेत् ॥४॥ ततो नृपो मधुकिरा गिरा ॥२४१॥ wanesbrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy