________________
* विमुक्ता जलदैरपि द्राक् ।। अतोऽत्र देव ! द्विजवर्गपूजा-पिंडप्रदानान्यफलीभवन्ति ।।१।। राजापि तन्निशम्याहस्म-* प्र.३८
उ.४० * भो भोः क एष वो लग्नः । कुग्रहो यद् घनः पुरि ॥ न वर्षति किमेषा त-त्पावित्र्यपरिवर्जिता ? ।।१।। किन्तु *
'अवृष्टौ * वृष्टेंऽबुदे पुर्या । मार्गाः स्युः कर्दमाकुलाः ।। अतः किमपि न स॒णं । यद् वृष्टोऽब्दः पुराबहिः ।।२।। जातानि *
तपःक्षामगात्रौ • सर्वशस्यानि । दुःकालो गलहस्तितः ।। तथा प्रजा समस्ताऽपि । निरस्तापदभूत्तराम् ।।३।। अथ चेद्वो न त * हर्षोऽभू-त्तर्युपायः प्रकीर्त्यताम् ।। स यथा क्रियतेऽस्माभि-भवतां तुष्टिपुष्टये ।।४।। तत् श्रुत्वा द्विजादयो * इति देषि* जगदुः-पुराण्याकर्ण्यते राजन् । यदा वृष्टिर्न जायते ।। तदा नृपः कृतस्नानो । धौतवस्त्रविभूषितः ।।१।। * द्विजबुद्धिः
धूपपात्रकरो भक्त्या । वक्त्येवं योऽत्र कश्चन ।। देवो वा दानवो वापि । विधत्ते वृष्टिरोधनम् ।।२।। सोऽधुना र * मयि निर्देश-प्रदानेन प्रसीदतु ।। यतः स्फुटीभवंत्युद्य-द्भक्तिग्राह्या दिवौकसः ।।३।। कुलकम् ।। नृपोऽपि तथैव * * कृत्वा सपौरः पुरीमध्ये परिभ्रम्य तदनु पूर्बहिश्चतुर्दिक्षु भ्रमन् करटकुरटयतिपावितं पुरीनिर्धमनप्रदेशमासदत् । * * ततो जैनद्वेषिभिर्द्विजैनिजगदे-राजन् हेतुरसावेव । यदत्रैतौ महामुनी ।। पुरीनिर्धमनाभ्यंतः । कुरुतो दुश्चरं तपः * ॥१॥ तद्घोरतपसाकृष्टाः । स्पष्टमेव महात्मनाम् ॥ सर्वेऽपि हि सुपर्वाणः । कुरुते पर्युपासनम् ।।२।। उक्तं * * च-न कुलं इत्थ पहाणं । हरिएसबलस्स किं कुलं आसि || आकंपिया तवेणं । सुरावि जं पज्जुवासंति ।।१।।
प्रश्नो. + अतो जलोपसर्गोऽयं । मा भवत्वनयोरिति ।। पुरीसुरी पुरीमध्ये । मेघवृष्टिं न्यवारयत् ।।३।। तदेतयोस्तपः *
सटीका क्षाम-गात्रयोरनगारयोः ।। अन्यत्र दीयतां शय्या । पुर्यां वृष्टिर्यथा भवेत् ॥४॥ ततो नृपो मधुकिरा गिरा ॥२४१॥
wanesbrary.org