SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ * भ्राजमानतमविग्रहयष्टिः ।। स्वामिवंद्यपदपंकजयुग्मः । प्रीतयेऽजनि न कस्य सदा यः ॥१॥ तस्य चंद्रश्री नाम * प्र.३८ * राज्ञी, चंद्रो यदीयं प्रविलोक्य शीलं । स्वतोऽमलं श्रीरपि हारि रूपम् ।। अमंदमंदाक्षविलक्षवक्त्राऽ-वसेविषातां उ.४० * खमुपेंद्रवक्षः ।।१।। तयोः करटकुरटनामानौ नंदनौ, यौ विनीतविनयौ महानयौ । शास्त्रशस्त्रनिपुणौ गुणापणौ ॥ करट * सत्यशीलसहितौ सदा हितौ । प्राच्यपुण्यनिचितौ जनांचितौ ।।१।। तयोरुदूढराजकन्याभिः सह भोगाननुभवतोरगाद कुरटयो र्दीक्षाग्रहणम् * बालकालः, कदाचित्तौ धर्मघोषाचार्यादेनां देशनामाकर्णयामासतुः-माणुस्सखित्तजाई-कुलरूवारुग्गआउयं के बुद्धी ।। सवणुग्गहसद्धा संजमो य लोगंमि दुल्लहाई ।।१।। ता एयाइं इगारसपयाई । कहवि हु लहेइ जियलोए । जे के वि भवियलोया । सम्मं पालंति ते धन्ना ।।२।। इति श्रुत्वा संविग्नमानसौ तौ कथमपि पितरावनुज्ञाप्य । * गुरुपादान्ते दीक्षामाददाते । क्रमेण गीतार्थो सन्तौ सूरीनापृच्छ्य तपःकृशांगौ कदाचिद्वर्षाकाले कुणालापुर्यां * जग्मतः, तत्र सर्वत्राप्यपाश्रयं याचमानौ कत्राप्यलभमानावित्यचिन्तयतां-उपाश्रयेण किं कार्य-मावयोस्तदिह । न क्वचित् ॥ त्रसादिवर्जिते देशे । तिष्ठावः प्रतिमानुषौ ।।१।। एवं ध्यात्वा मुनी पुरीनिर्धमनोभयकूलांतर्वति* प्राशुकप्रदेशे चतुर्विधाहारपरिहारं विधाय कायोत्सर्गस्थावित्यभिग्रहं जग्रहतुः-अस्मात् स्थानाच्चतुर्मासा-नंतरं है * प्रतिमामिमाम् ।। प्रपूर्यान्यत्र गंतव्य-मावाभ्यामन्यथा न हि ।।१।। ततस्तयोस्तादृग्रूपाभिग्रहग्रहणरञ्जिता पुरीसुरी * प्रश्नो. * पुरीमध्ये धाराधररोधमाधाय, पुरीबहिः सकलं भूमंडलं जलदवृष्ट्या जलाकुलं चकार । सटीका __ अत्रांतरे मिथ्यादृग्भिर्विप्रादिभिश्छिद्रं प्राप्य नरशेखरनरेंद्रपुरस्तादित्युक्तं-देवापवित्रेयमिति त्वदीया । पुरी * ॥२४०॥ Education International Personal & Private Use Only www ainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy