SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ उ.४० * कमलश्रेष्ठिनं पट्टबंधने व्यभूषयत्, मा भवत्वस्य कमलस्य विरूपं मन इति सापराधमपि विमलमिलापतिरमुचत्, * प्र.३८ * सागरोऽपि कमलश्रेष्ठिवाग्मंडनसत्यरञ्जितः । राजसमक्षं तस्यैव विभवभरेण तच्चरणपूजामरीरचत् । अहोऽस्य । सूक्ष्मा मतिरिति क्षितिपतिर्मुदितः सकलमंत्रिमंडलमौलिलालितशासनं सागरदत्तं महामात्यमकरोत् । इति कमलचरित्रं असंगतमनः अनर्थफलम् * चित्रकृत् सज्जनानां । हृदयसदनमध्याध्यासि देवत्वमाप्य ॥ नृभिरपि सुनृतेन स्वा गिरो मंडनीया । भवति लघु में * यथा वः सर्वदा सौख्यलक्ष्मीः ।।१।। ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ वाग्मंडनसत्यविषये कमलश्रेष्ठिकथा ॥ वाग्मंडनसत्यवैषयिकी कमलश्रेष्ठिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्योऽष्टत्रिंशं प्रश्नमाह प्र.३८-किमनर्थफलम् ? व्याख्या-हे भगवन् ! किं अनर्थफलं अपायकारणम् ? इति प्रश्ने शिष्येण कृते * * गुरुरपि तदनुयायि चत्वारिंशमुत्तरमाह-मानसमसंगतं, व्याख्या-हे वत्स ! मानसं चित्तं, असंगतं क्रोधाविष्टं, * * यद्यपि वाक्काययोर्व्यापारस्य गौरवं, तथापि दुरध्यवसितस्य चेतसो व्यापारो दुर्गदुर्गतिहेतुरेव, यदागमः वावाराणं * त गरुओ मणवावारो जिणेहिं पन्नत्तो ।। अह नेइ सत्तमीए । अहवा मुक्खं पराणेइ ।।१।। अत्रार्थे करटकुरटकथा, र * तथाहि प्रश्नो. * इहैव जंबूद्वीपे द्वीपे भारते वर्षे कमलालयं नाम नगरं, यन्नीराकरनीरमिवा-च्युतकमलापरिचा (वा?)रम् ।। * सटीका * कस्य कस्य न करोतितरं । हृदि विस्मयसंभारम् ।।१।। तत्र चंद्रशेखरो नाम राजा, चंद्रशेखर इवाद्भुतभूति- * ॥२३९॥ ********************* Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy