SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ उ.३९ ॐ तत्सभाध्यक्षमक्षीण-प्रतिभाख्याहि वेगतः ।।१॥ सागरोऽप्यूचे-राजन् रसालगंत्र्या । उर्वं न रोहणं नरः कुरुते ।। * प्र.३७ * धुर्येक एव सारथि-रुपविशति न चापरः कश्चित् ।।१।। तस्याः स्त्रियोऽपि पाद-न्यासो नैवेक्ष्यते वृषावपि तौ ।।* मिथ्यावचा * असमर्थाविति वेल्लक-गंत्री नूनं मयाज्ञायि ।।२।। एतंदाकर्णनात्पुनरुत्कर्णः क्षमापः प्रोचे-सागरदत्तात्रार्थे । ** जैनो न * समस्ति तव कोऽपि साक्षिको नो वा ।। सागरोऽप्यगदत्-राजन्नमुष्य विमलस्य । जनयिता कमल एवास्ति ।।१।। * पुन<धवोऽभ्यधात्-हे सार्थवाह ! कमलो । विमलपिता तस्य चैव तद्वित्तं ।। याति ततो ब्रूहि कथं । स सत्यभाषी * * भविष्यति हि ॥२।। सागरोऽप्याहस्म-स्वामिन्नेवं ह्येत-दपि कमलः प्रवेत्ति सर्वमपि ॥ तस्मात्स मे प्रमाणं । यतो * न मिथ्यावचा जैनः ॥३।। ततो भूपः कमलश्रेष्ठिनमाहूयाहस्म-श्रेष्ठिन् स्वरूपमेतत्त्वं । सर्वं जानासि निश्चितम् ।। * तस्मादस्माकमग्रे द्रा-ग्निवेदय यथास्थितम् ॥१।। ततः स्मेरमुखकमलः कमलः प्रोवाच-स्वामिन्नस्मद्गोत्रे । * * देवोऽहँस्तद्वचः प्रमाणं हि ।। समतृणमणयो गुरवो । लज्जन्ते वच्मि यद्यनृतं ।।१।। रुष्यतु सुतो विरूपं । जल्पन्तु * स्वजनबांधवाः सर्वे ॥ यातु निधनं धनं वा । तथापि सत्यं वचो वच्मि ॥२॥ यो यादृशः स तादृ-ग्विभुनैव र ज्ञायते तथापि यदि ।। पृच्छसि यथास्थितं मां । तदत्र सागरगिरः सत्याः ॥२।। तत् श्रुत्वा हृष्टो नृपप्रष्ठः । स्वकंठकंदलात्कमलश्रेष्ठिगले हारं प्रक्षिप्याचचक्षे-कमल ! त्वमेव धन्यः । सुलब्धजन्मासि येन न सुतस्य ।। * प्रश्नो. * मुखदाक्षिण्यं विदधे । धनहानिरुपेक्षिता स्वा च ।।१।। अपि च-यैः पुरुषवरैः सुनृत-रत्नैः प्रवैगिरो * सटीका विभूष्यन्ते ।। ते कमल भवद्वदिला-वलये विरला विलोक्यन्ते ।।२।। इत्यादि श्लाघां बंदिजनवद् भूजानिर्विधाय ॥२३॥ ducation Themational For Personal & Private Use Only
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy