________________
* पार्थिवकुलनभस्तलहेलिमंडलं त्रिशलाकुक्षिशुक्तिमुक्ताफलं समुत्पन्नविमलकेवलः सुरसंचारितचामीकरपद्येषु पदयुगं * प्र.२ * निवेशयन् भव्यान् प्रबोधयन् गौतमादिपरिवारः श्रीवीरः पुरपरिसराऽऽराममलञ्चकार । तदानीं चतुर्विधाऽमरैर्य
श्रीवीरजिना
न्तिकेऽम्मड * थोक्तयुक्त्या कृतमवनीवनिताऽऽभरणं समवसरणम्, यद्दर्शनं पापलतां लुनाति । यद्दर्शनं दृष्टियुगं पुनाति ।।
पब्रिाजकेन - यद्दर्शनं भीविलयं तनोति । यद्दर्शनं सिद्धिसुखं सनोति ।।१।। परमेश्वरोऽपि तत्राऽऽश्रयत् सिंहासनम् । अत्रांतरे
5पि तत्राऽऽश्रयत् सिहासनम् । अत्रातर * श्रावकधर्माऽ* वंदारुजनेभ्यः श्रीवर्धमानस्वाम्यागमनं श्रुत्वा सोऽम्मडपरिव्राजको भवितव्यतावशात्प्राप्तकर्मविवरः सप्तशतछात्र-* गीकरणम् * परिकरस्तद्वंदनाय समवसरणभुवमियाय । तत्र त्रिःप्रदक्षिणापूर्वं सपरिवारं महावीरं नत्वा यथोचितस्थान- *
मुपाविशत् । श्रुत्वा च भगवतः पार्थ्यात्सविस्तरं क्षात्यादिदशविधं यतिधर्मं, तथा सम्यक्त्वमूलं प्राणातिपातविरमणादि* द्वादशव्रतं श्राद्धधर्मं, यतिधर्मपालनाऽक्षमः श्रावकधर्मांगीकारमेवं चकार-अपश्चिमजिनाधीश-देवोऽर्हन् गुरवः * * पुनः ।। सुसाधवो जिनप्रोक्तो । धर्मः शर्मनिबंधनम् ।।१।। इत्यस्तु मम सम्यक्त्वं । कांक्षाद्यैः पंचदूषणैः ।। रहितं * * सहितं-स्थैर्यप्रमुखैः पंचभूषणैः ।।२।। युग्मम् ।। वधादिपंचातीचार-परिहारपरायणः । द्वैधं त्रैधं विधातास्मि । र * जीवानां परिपालनम् ।।३।। मिथ्योपदेशप्रमुखै-रतिचारैः शरप्रमैः ।। संयुतं नानृतं वाक्यं । भणिष्यामि कदाचन में * ॥४।। स्तेनानीतादिभिः पंच-प्रकारैरतिचारकैः ।। युतं नादत्तमादास्ये । तृणमात्रमपि क्वचित् ।।५।।*
प्रश्नो . * पंचधाऽपरिग्रहीता-द्यतिचारैः समन्वितम् ।। तिर्यग्नदेवसंबंधि । वर्जयिष्यामि मैथुनम् ।।६।। कमंडलुत्रिदंडाद्यं । *
सटीका विहायान्यं परिग्रहम् ।। न कर्ता धनधान्यादि-पंचातिचारचंचुरम् ।।७।। अवश्यमूद्धर्वदिग्माना-ऽतिक्रमाद्यतिचारकैः।। ॥१९॥
E
ducation International
For Personal & Private Use Only
www.jainelibrary.org