SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ * पार्थिवकुलनभस्तलहेलिमंडलं त्रिशलाकुक्षिशुक्तिमुक्ताफलं समुत्पन्नविमलकेवलः सुरसंचारितचामीकरपद्येषु पदयुगं * प्र.२ * निवेशयन् भव्यान् प्रबोधयन् गौतमादिपरिवारः श्रीवीरः पुरपरिसराऽऽराममलञ्चकार । तदानीं चतुर्विधाऽमरैर्य श्रीवीरजिना न्तिकेऽम्मड * थोक्तयुक्त्या कृतमवनीवनिताऽऽभरणं समवसरणम्, यद्दर्शनं पापलतां लुनाति । यद्दर्शनं दृष्टियुगं पुनाति ।। पब्रिाजकेन - यद्दर्शनं भीविलयं तनोति । यद्दर्शनं सिद्धिसुखं सनोति ।।१।। परमेश्वरोऽपि तत्राऽऽश्रयत् सिंहासनम् । अत्रांतरे 5पि तत्राऽऽश्रयत् सिहासनम् । अत्रातर * श्रावकधर्माऽ* वंदारुजनेभ्यः श्रीवर्धमानस्वाम्यागमनं श्रुत्वा सोऽम्मडपरिव्राजको भवितव्यतावशात्प्राप्तकर्मविवरः सप्तशतछात्र-* गीकरणम् * परिकरस्तद्वंदनाय समवसरणभुवमियाय । तत्र त्रिःप्रदक्षिणापूर्वं सपरिवारं महावीरं नत्वा यथोचितस्थान- * मुपाविशत् । श्रुत्वा च भगवतः पार्थ्यात्सविस्तरं क्षात्यादिदशविधं यतिधर्मं, तथा सम्यक्त्वमूलं प्राणातिपातविरमणादि* द्वादशव्रतं श्राद्धधर्मं, यतिधर्मपालनाऽक्षमः श्रावकधर्मांगीकारमेवं चकार-अपश्चिमजिनाधीश-देवोऽर्हन् गुरवः * * पुनः ।। सुसाधवो जिनप्रोक्तो । धर्मः शर्मनिबंधनम् ।।१।। इत्यस्तु मम सम्यक्त्वं । कांक्षाद्यैः पंचदूषणैः ।। रहितं * * सहितं-स्थैर्यप्रमुखैः पंचभूषणैः ।।२।। युग्मम् ।। वधादिपंचातीचार-परिहारपरायणः । द्वैधं त्रैधं विधातास्मि । र * जीवानां परिपालनम् ।।३।। मिथ्योपदेशप्रमुखै-रतिचारैः शरप्रमैः ।। संयुतं नानृतं वाक्यं । भणिष्यामि कदाचन में * ॥४।। स्तेनानीतादिभिः पंच-प्रकारैरतिचारकैः ।। युतं नादत्तमादास्ये । तृणमात्रमपि क्वचित् ।।५।।* प्रश्नो . * पंचधाऽपरिग्रहीता-द्यतिचारैः समन्वितम् ।। तिर्यग्नदेवसंबंधि । वर्जयिष्यामि मैथुनम् ।।६।। कमंडलुत्रिदंडाद्यं । * सटीका विहायान्यं परिग्रहम् ।। न कर्ता धनधान्यादि-पंचातिचारचंचुरम् ।।७।। अवश्यमूद्धर्वदिग्माना-ऽतिक्रमाद्यतिचारकैः।। ॥१९॥ E ducation International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy