SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ************************ * विधीयते भूधवैः सर्वैः ॥४॥ यदि मन्यसे त्वमेवं । सोऽपि दौहित्र एव मेऽतोऽसौ ।। न पराभविष्यतितरां । * प्र.९ * मामिति मा त्वं कृथा मनसि ||५|| किमिति हि राज्ञामाज्ञा-पमाननं माननंदिहृद्भवति ।। तदिमौ दत्वा सुचिरं । * कोणिक* परिपालय राज्यमात्मीयम् ॥६।। इति दूतवचनतैलाहूतिधगधगायमानकोपानलौ हल्लविहल्लाविदमवदतां-रे पाप A चेटकयोर्बलम् तव विरूपा-लापालपतो न यल्लपनभंगः ।। व्यधितावाभ्यां तदिति । व्यचिंति दूतो न वध्यो यत् ।।१।। यद्यपि भवतः स्वामी । सबलः स्वबलैरुतापरबलैश्च ॥ तदपि स कापुरुष इव । प्रतिभाति ह्यावयोः पुरतः ।।२।। तावत्स्वयूथयुक्तो-ऽविरलगलद्बहलमदकलः कलभः ।। विलसति वने न यावत् । शृणोति नखरायुधध्वनितम् । ।।३।। तद्वत्तावत्तव विभु-रधिकां प्रबिभर्तु पौरुषस्फुर्तिम् ।। यावत्प्रयाति नास्म- त्करपंजरगोचरीभावम् ।।४।। अन्यच्च स्वविभोः पुर । इति वाच्यं त्वद्भयेन नहि नष्टौ ।। किंतु त्वां गतसंधं । बुवात्रावां समायातौ ।।५।। तद्ब्रज के निजपतिपुरतः । कथयेदं स हि यथा युधेऽभ्येति ।। यस्मात्क्षत्रियगोत्र-प्रभवो धर्मोऽयमेव मतः ।।६।। इत्याकर्ण्य क्रोधोद्धतो दूतो गतश्चंपाम् ।। न्यवेदयच्चाशोक-चंद्राय सर्वं तत्स्वरूपं च ।।७।। कोणिकोऽपि तत् श्रुत्वा रुषा भ्रव विकटभालस्तत्कालमेव वैशाली प्रति जनितसुभटजनसंरंभां (जनजनितभयसंरंभां पाठा.) प्रयाणभंभां ताडयामास । । * ततः शुभेऽह्नि कृतप्रयाणमंगलो राजगजारूढः करितुरगरथानां प्रत्येकं त्रिसहस्या तथा सुभटकोटित्रय्या च । प्रश्नो. * सहाशोकचंद्रनरेंद्रश्चेटकनृपमभ्यषेणयद्यथा भरतेश्वरो बाहुबलिभूपालम् । तथा दश कालादिकुमाराः प्रत्येकं प्रत्येकं । सटीका * कोणिकबलसदृग्वलकलितास्तथान्येऽपि भूपाः स्वस्वादैन्यसैन्यभाजस्तमन्वचलन् । ततः कोणिकः करटितुरगखुरक्षुण्ण-* ॥६५॥ Janeducation sonal & Private use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy