________________
प्र.९ प्रयाणभंभा ताडनम्
***
***
* तौ संप्रति त्वद्वशवर्तिनौ स्तः ।।१।। कोणिकोऽपि तद्वचोविप्रतारितस्तथैव तयोः पात्तिदयाचत, यतः-स्त्रीणां * * कृते भ्रातृयुगस्य भेदः । संबंधिभेदे स्त्रिय एव मूलम् ।। अप्राप्तकामा बहवो नरेंद्रा । नारीभिरुत्सारितराजवंशाः * * ॥१॥ ततो हल्लविहल्लावित्यचिंतयतां-अहहास्य लब्धराज्य-स्याप्यस्मद्वस्तुषु स्पृहा कीदृक् ॥ तस्मादस्माद् दुष्टादपसरणं शरणमेव ननु ।।१।। ततो गतौ तौ सेचनकगजारूढौ कुंडलादिवस्तुयुतौ वैशाली नाम नगरी, तत्र में तयोर्मातामहश्चेटकनृपो युवराजपदमदत्त, अहो पुण्यफलम् । यदुक्तं-वरसयणासणुखाणुपाणुधणुपरियणुघोडऊ। * पुन्नवंतु जणु जाइ जत्थु तहि जोडाओडऊ । पुनहीणु पुणु जाइ जत्थु तहि सव्वु वुथोडओ सुक्कइ तं जडाल जं* वडइ कमेडऊ ।। कोणिकोऽपि वैशाल्यां गतौ हल्लविहल्लौ ज्ञात्वा विमना इति व्यमृशत्-न च मे बांधवौ जातौ । र न च रत्नानि मेऽभवन् ।। अतोऽहमुभयभ्रष्टः । सांप्रतं हि करोमि किम् ?।।१।। तथाप्येतत्प्रतिज्ञातं । त्यजामि स्वयमेव चेत् ।। श्रेणिकस्य सुतीभूय । स्वतोऽपि किमु न त्रपे ॥२॥ ततोऽमर्षात्कोणिकश्चेटकं प्रति दूतं शिक्षापूर्वं * * प्रेषीत् । सोऽपि कतिपयैः प्रयाणैरेत्य सर्वा सदस्युपविष्टं चेटकनृपं नत्वा तद्दापितासने उपाविशत्, किंग
कोणिकनृपस्य कुशलमिति चेटकेन पृष्टो दूतोऽप्यभाषिष्ट-राजन् राजकरोज्ज्वल-यशसः श्रीकोणिकस्य भूजानेः।। कुत एवाकौशल्यं । त्वादृग्मातामहो यस्य ॥१॥ किं त्वाख्यापितमेत- त्कोणिकभूपेन तत् शृणु ह्येतौ ।। बंधू बढ़ा के
भवता । प्रेष्यौ प्रेष्याविव त्वरितम् ।।२।। अथ चेन्न प्रेषयिता-स्येतौ दौहित्रसंभवस्नेहात् ।। शरणायातत्वाद्वा । । तदा कदाचिन्न ते कुशलम् ॥३।। स तु कोणिको नरेंद्रः । संप्रति भरतार्धभुग्मुरारिरिव ।। अत एव तस्य सेवा । रे
प्रश्नो. सटीका ॥६४॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org