________________
* बभूवातः । जनकेन जनेन तथा कोणिक इति नाम ते चक्रे ।। पाठा.) तत्तादृक्त्वयि पित्रा । यः स्नेहो व्यधित रे प्र.९ तस्य फलमेतत् । यत्सोऽनुभवति संप्रति । बहुधा वधबंधनादीनि ।।१४।। इति मातृवचः श्रवणानंतरं जातपश्चात्तापः *
पत्नीविप्रतारित
कोणिकेन कोणिक इत्यचिंतयत्-तत्तातस्य कृतादरस्य रभसादाह्वननं दूरत-स्तच्चांके विनिवेश्य बाहुयुगलेनाश्लिष्य *
दूतप्रेषणम् संभाषणम् ।। तांबूलं च तदर्धचर्वितमपि प्रेम्णा मुखेनार्पणं । पाषाणोपम हा कृतघ्नहृदय स्मृत्वा न किं दीर्यसे । ।।१।। ततोऽशोकचंद्रस्तातपादनिगडभंजनाय परशुकरः कारागारं यावदागात् तावद्गुप्तिपालः श्रेणिकभूपालाय के * न्यवेदयत्-देवाद्य कोणिकः पशु-करः सत्वरमेव हि ॥ त्वद्विनाशार्थमायाति । यज्जानीषे कुरुष्व तत् ।।१।।*
श्रेणिकोऽपि तत् श्रुत्वा भीतोऽध्यासीत्-अहह दुरात्मैष भृशं । नानामारणेन मारयिष्यति माम् ।। तत्किमपि । न करोम्यधुना । येन सुखं निस्सरत्यात्मा ।।१।। इति विचिंत्य श्रेणिकस्तत्कालमेव कालकूटमास्वाद्य प्राग्बद्ध
नरकायुर्ययावाद्यनरको| सीमंताख्यं स्थानं, तत्र चतुरशीतिवर्षसहस्राणि आयुरनुभूयागामिन्यामुत्सर्पिण्यां *
दःषमसषमारकस्यैकोननवतिपक्षेष्वतीतेष्वत्रैव भरतक्षेत्रे श्रीवर्द्धमानजिनवद्वर्णमानलांछनायर्भावी पद्मनाभो नाम * प्रथमोऽर्हन् । ततो जनितजनकांतकृत्यः पितृवियोगदुःस्थो राजगृहे स्थातुमक्षमः कोणिकनृपो वास्तुविद इत्यादिशत्* हंहो नव्यपुरभुवं । भव्यां कामपि विमृश्य मत्पुरतः । आगत्य कथयत यथा । तत्र निवासं करोमि चिरम् ।।१।।
प्रश्नो. * तैरपि तथा कृतेऽशोकचंद्रो नरेन्द्रोऽभिनवां चंपापुरीं कृत्वा राज्यमकरोत् । कियत्सु दिनेष्वतीतेषु पद्मावत्या ।
राइया कोणिकं प्रत्यूचे-जीवेश यद्धलविहल्लपार्श्वे । वस्त्वस्ति शस्तं मणिकुंडलादि ।। तत्त्वं गृहाण द्रुतमेव यस्मा- ॥६३॥
सटीका
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org