SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ **** * प्रेष्य मेदजायायाः प्रच्छन्नं सुतमानीनयत् । एकदा सदनायातमेदसुंदरीपदपुरस्तं सुतं प्रपात्य सखि त्वद्भूरेष न तु * प्र.५० * ममातोऽयं जीवतादिति सार्थपार्थिवप्रिया तस्य शिशोर्मेतार्य इति नाम व्यधात् । बालोऽपि वयसा गुणैश्च * उ.५९ युगपत्प्रवर्द्धमानः क्रमात्कामिनीजनमनोमोहनं योवनं प्राप्तः । *मेतार्यजाति प्रकटनम् र प्राग्जन्मसुहृदा नृपनंदनजीवेन पुनः पुनः प्रबोध्यमानोऽपि स नाबुध्यत । ततो यावन्नरो दुःखं नाप्नोति । * तावन्न सुकृतं करोतीति स सुरस्तस्या मेदप्रियायाः प्रियस्यांगमशिश्रयत्, अत्रान्तरे मेतार्योऽष्टानां रूपसंपदा * * धन्यानां कन्यानां पाणिपीडनमाधातुं स्फारशृंगारो वाद्यमानाऽऽतोद्यध्वनिबधिरितदिगंतः पठट्टघट्टकृतजयजयध्वनिः * सलीलमविधवावर्गजेगीयमानधवलमंगलो नरविमानारूढो जनकादिजनयुतो दानप्रीणिताऽस्तोकलोको यावत् र * श्रीपथमियाय तावत्तेनामरेणाऽऽविष्टांगः स मेदस्तं तादृग्विधबंधुरं निरीक्ष्य सविलक्षः पार्श्वस्थां प्रियामिदमवादीत्-प्रिये रे * तदानीं मम चेन्न जात-मात्रा तनूजोपरताऽभविष्यत् ।। तदैतकस्याधिकसत्प्रमोदः । तस्याः करग्राहमकारयिष्यम् * ।।१।। मेदांगनापि जगौ-जीवितेश्वर! मा ताम्य । तवैवायं तनूभवः ।। यतः प्रकृतिलोलासु । रहस्यं स्त्रीषु न * * स्थिरम् ।।१।। ततो मेदो जवाद्धावित्वा क्रुधा तं पादे धृत्वा नरविमानात्यातयित्वा रे पाप! मेदनंदनीभूय * किमेवं जनानपवित्रयसीति वारंवारं निर्भर्त्य स्ववेश्मगर्तायां मेतार्यमक्षिपत् । ततो महाऽपमानविमनस्कं * प्रश्नो. * मेतार्यं वीक्ष्य स निर्जरः प्रकटीभूय प्रोचे-रे मूढबुद्धे! प्राग्जन्म-कृतजातिमदोदयात् ।। अवाप्तनीचजातिस्त्वं । * सटीका किमद्यापि न बुध्यसे ।। १।। मेतार्योऽप्याहस्म-देव! प्राग्मम मालिन्य-मेतन्मक्षु निराकुरु ।। ततोऽहं भवदादिष्टं। * ३३१ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy