SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ********** जन्म * पटुशरीरौ कृत्वा व्रतं ग्राहयित्वा तद्युतोऽन्यत्र विजहार । धन्योऽहं यबृहत्तातो मां भवार्णवादवतारयदित्येकतान- * प्र.५० मना नपांगभर्मनिर्दस्तपं तपस्तेपे । परोहितसतर्षिस्त्वमना मनिना छद्मनाहं दीक्षित इति सजगप्सं तपोऽत- उ.५९ में प्यत । ततः सुदुश्चरं चरणं प्रपाल्य समाधिना विपद्य मिथः प्रीतिपरौ सुरौ दिव्यभूतां, तत्र दिव्यभोगाननुभवन्तौ । मेतार्य * तावावयोर्मध्याद्यः पूर्वं स्वर्गाच्यवते सोऽन्येन धर्मे प्रबोध्य इति प्रतिज्ञामन्योऽन्यं व्यधत्ताम् ।। इतश्च श्रीश्रेणिकनृपशासिते राजगृहनगरे स पुरोहितसुतजीवः क्रमादिवश्युतो मेदभार्योदरेऽवातरत् । के * अहो जुगुप्साफलम् ! उक्तं च-जाइकुलरूवबलसुय-तवलाभेसरियअट्ठमयमत्तो || एयाई चिय बंधइ । असुहाई बहुं च संसारे ।।१।। साऽपि मेदप्रमदा तत्पुरवासिनः कस्यचित्सार्थवाहस्य निन्दुभार्यया सह । * प्रीतिस्फीतिमातन्वती कदाचिद् तद्गृहागता तां निन्दुमिन्दुकलामिव दिनोदये ग्लानमुखीं वीक्ष्य सदुःखेत्याख्यत्-* * सखि दीनमुखा किं त्वं। पराभूतेव लक्ष्यसे ।। तन्ममापि स्वदुःखस्य । श्रावात् कुरु विभागिनीम् ।।१।। * यतः-स्वामिनि गुणान्तरज्ञे । गुणवति भृत्येऽनुवर्तिनि कलत्रे || मित्रे वानुपचर्ये । निवेद्य दुःखं सुखीभवति * ।।१।। मृतवत्साप्यूचे-सखि मे मंदभाग्यायाः । शृणु खेदस्य कारणम् ।। यज्जातमात्रा मत्पुत्रा । म्रियन्ते तेन । * दःखिता ||१|| मेदांगनारप्यगदत्-वयस्येऽवश्यमेव त्वं । खेदं त्यज मुदं भज । दा प्रश्नो. * भाव्यतः परम् ।।१।। इत्युक्तिप्रत्युक्तिपरयोस्तयोस्तदानीमेव दैववशान्निंदोरप्याविरभवद्गर्भः, एवं द्वयोरप्याधाने सटीका र प्रवर्धमाने काले मेदजाया गुणाऽबालं बालं प्रासूत । निंदुरपि जातमात्रां मृतां पुत्री मेदप्रियौकसि प्रेष्याकरण र ३३० cation International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy