SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ************* * विधास्यामि न संशयः ।।१।। देवोऽप्यवादीत्-भद्राऽहं त्वां कथं कुर्वे । कलंकविकलं वद ।। मेतार्योऽप्यूचे-सुर! * प्र.५० * श्रेणिकनंदिन्या । सह त्वं मां विवाहय ।।१।। ततो मेतार्याय छागमेकं दत्वा स त्रिदशोऽदृश्योऽजनि । * देवानुभाव: सोऽप्यजातनूजः सुरप्रभावात्तदोकसि मध्येपुरीषं विचित्राणि रत्नानि प्रत्यहं व्युत्ससर्ज । ततः स मेदो र र रत्नचयमुपायनीकृत्य स्वपुत्राय नृपं पुत्रीमयाचत । राजापि तमत्यन्तं निरभर्स्यत्, सोऽपि मेदो जनैर्वार्यमाणोऽपि । * प्रतिदिनं रत्नान्युपाहृत्योपाहृत्य नृपात्पुत्रीममार्गयत् । ततः कुतोऽस्यादृष्टपूर्वरत्नाऽऽगम इति रहस्यभयकुमारस्तं * मेदमुदीरयामास-भद्र त्वं कुत एतानि । रत्नान्यानयसेऽन्वहम्।। मेदोऽप्यूचे-मंत्रीश्वर! ममाजस्य शकृदे वसून्यलम् * * ।।१।। मन्त्रीन्दुरप्यवदत्-यद्येवं भद्र! तर्हि त्वं । तं पशुं यच्छ येन राट् ।। ददाति तव पुत्राय । स्वपुत्रीं * रूपशालिनीम् ।।१।। मेदेनापि सोऽजो दत्तः सन्नृपौकसि पुरीषमेवामुंचत्, न रत्नानि, ततः प्रत्यर्पितः स * पशुर्मेदमंदिरे च रत्नान्येवात्यजत् । ततोऽभयेन ध्यातं-यदेष मुञ्चति छागो । रत्नान्यस्यैव वेश्मनि ।। नाऽन्यस्य त मन्ये तदहं। प्रभावोऽत्र सुधाभुजः ।।१।। तदनु धीमानभयोऽभणत्-मेदपुंगव! वैभार-गिरो पद्यां वरां कुरु ।। यथा वीरजिनं नन्तुं । याति श्रीश्रेणिकः सुखम् ।।१।। पुरेऽस्मिन् कांचनं वप्रं । प्रविधेह्युपपत्तनम् ।। समानय ) * समुद्रं च । स्वसूनुस्नानहेतवे ||२|| ततो मेदो देवानुभावात्सर्वमपीदं कृत्यं कृत्वाभयाय न्यवेदयत् । अभयेनाप्यत्यर्थमर्थितः पार्थिवो मेतार्यं क्षीरसागरे संस्नाप्य स्वपत्री पर्यणाययत । ततस्ता अप्यष्टकन्या मेतार्य: सटीका पर्यणैषीत् । एवं नव प्रियास्तस्यासन्, ततो द्वादशवत्सरी तं सुरमनुज्ञाप्य मेतार्यस्ताभिर्भार्याभिः सह भोगाननुभवंस्तं - ३३२ प्रश्नो. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy