________________
* मया पापया नैत-त्कालं ज्ञातस्तवागमः ।।१।। प्रभुरपि पंचाहोनषण्मास्या कृतपारणोऽन्यत्र विजहार । भूशक्रोऽपि * प्र.४० * वसुवृष्टिं गृह्णन्निंद्रेणैवं न्यवारि-राजंस्त्वमस्या न स्वामी । स्वामिनी चंदना त्वतः ।। इयं यस्मै ददातीदं । द्रव्यं *
उ.४२
प्रभोः * तस्याऽपरस्य न ।।१।। राज्ञाऽपि कोऽस्य वित्तस्य स्वामी ? इति चंदना पृष्टाऽभाषिष्ट तातायमर्थसार्थस्य स्वामी
ध्यानवती * तातो धनावहः ।। यो वंठान्मोचयित्वा मा–मियत्कालमपालयत् ।।१॥ धनावहेनापि मुदितेन चंदनागिरा पुण्यवृष्ट्यामिव में
चंदना * वसुवृष्ट्यां स्वीकृतायां शक्रः क्षमाशक्रमूचे-राजन्नाकर्ण्यतामेषा । प्रथमा चरमार्हतः ।। संजाते केवलज्ञाने । * * भविष्यति तपोधना ।।१।। तस्मादस्माकमादेशात् । पुण्यप्राप्यसमागमा ।। बालेयं कल्पवल्लीव । पालनीया *
प्रयत्नतः ।।२।। इत्युक्त्वा सुरेश्वरादिषु दिवं गतेषु शतानीकोऽपि नृपो वसुमत्यादियुतः स्वस्थानमगात् । धनावहेनापि । * गृहानिर्वासिता मूला स्वदुष्कृतफलमनुभूय श्वभ्रमभ्रमत् । चंदनाऽपि कन्यांतःपुरस्था धर्मकर्मनिरता है
दिनान्यतिवाहयन्तीत्यचिन्तयत्- स्वामिनो वर्द्धमानस्य । केवलोत्पत्तिसूचिका । किंवदंती कदाऽऽयाता । * * मत्कर्णामृतपानताम् ? ॥१।। सन्ततं जनिताऽसंख्य-हर्ष वर्षं तदेव हि ।। स एव महिमावासो । मासो दक्षः सर * पक्षकः ।।२।। तद्दिनं पावनं वेला । सानुकूला च यत्र हि ।। प्रभुर्मदीयमूर्ध्नि स्वं । पाणिपञ निधास्यति ।।३।। इति । * ध्यानवती चंदना कदाचिदाकाशे विमानानां गताऽऽगतैः प्रभुज्ञानोत्पत्तिं ज्ञात्वा व्रतायोत्सुकीभूता स्वं *
प्रश्नो. देवताभिर्जिनांतिकमुपनीतं वीक्ष्य विस्मयपरा भगवता मध्यमापापानगर्यां महासेनवनेऽनेकराजपुत्रीभिः सह सहोत्सवं *
सटीका * दीक्षिताधीतैकादशांगा प्राप्तप्रवर्तिनीपदो-पार्जितोर्जस्विकेवलज्ञाना क्रमेण लोकाग्रमगात् । इति भव्याः परिभाव्य ॥२५५॥
Education Intematons
For Personal & Private Use Only
www.jainelibrary.org