________________
* सुवंशेऽपि कुकर्मयोगाद्-बीभत्सदेहावयवा मनुष्याः ।। निरीक्षितुं ये सुतरामयोग्या-स्तेषां हि धर्मश्रवणं कुतः * प्र.११ * स्यात् ?।।१०।। वरेण्यलावण्यजुषोऽपि जीवा । नानाप्रकारामयपीडितांगाः ।। जरत्ककुद्मत इवार्हदुक्तं । वोढुं । पुत्रस्नेहमोहितो मैं क्षमा नैव हि धर्मभारम् ।।११।। श्वभ्रोपमानामितगर्भवास-जन्मादिदुःखान्यनुभूय केचित् ।। बाल्येऽपि ।
दत्तर्षिः * यांत्यंतकसन्निकृष्टं । न सौख्यलेशोऽपि कदापि येषाम् ।।१२।। अत्यंतमिथ्याभिनिवेशभाजां । सद्धर्मलब्धिः कुत * * एव यस्मात् ।। अनंतकालस्थितिरेव तेषां । भवे भवेत् संसरतामवश्यम् ।।१३।। ज्ञात्वा तदेवं मनुजादिसाम-त्र्येषा * * कथंचित्समवाप्य नेया ।। साफल्यमेतर्हि यथा सुखेनो-त्तार्यो भवेद् गोष्पदवद्भवाब्धिः ।।१४।।
इति व्याख्यां श्रुत्वा रंगद्वैराग्यः कलत्रपुत्राभ्यां सत्रा दत्तः सप्तक्षेत्र्यामुप्तवित्तबीजो गुरुपादान्ते प्राव्राजीत् । । - गुरवोऽपि द्विविधशिक्षाग्रहणाय पितापुत्रौ मुनी गीतार्थेभ्योऽर्पयन्तिस्म । भद्रां तु महत्तरापार्श्वे साध्वीक्रिया* कलापशिक्षायै स्थापयामासुः । ततो दत्तर्षिरुपध्यादिप्रतिलेखनायां पूज्यवर्गशुश्रूषायां च स्वयं प्रावर्तत, न तु के * स्नेहमोहितः प्रवर्तयति सूनुम् । स्वयं विचारणाय याति, न तु तनयं प्रेषयति । स्वयं दशविधविनयमाचरति, न * स तु तत्र पुत्रं व्यापारयति। वत्स ! कस्मिन् कस्मिन् भोज्ये तवेच्छा इति तनूजं प्रति प्रातः प्रातराशं कारयति । र * ततोऽरिहन्नो निश्चिंतोऽहोरात्रं स्वपिति, न पठति, न गुणयति, नाऽऽवश्यकादि करोति, न सहते द्वाविंशतिमपि में प्रश्नो. * परीषहान्, न तु प्रगुणीभवति गुरूणामप्युक्तविधौ, एवमभूत्स सुकुमारांगः । ततः सर्वक्रियासु मुमुक्षुभिरुपेक्षितो है सटीका * गलिबलीवर्द इवारिहन्नः ।
* ॥१०॥
For Personal & Private Use Only
www.nelibrary.org