SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ *************************** कियति समये दत्तमुनौ सम्यग्व्रतपालनाद्दिवं गते स्वयमेवारिहन्नो भीष्मे ग्रीष्मे मध्याह्ने नखंपचायां भुवि भिक्षानिमित्तमुत्ततार । अदृष्टपूर्वगोचराऽध्वा च गृहाणि भ्राम्यन् सुदूरमगात् । अवाप तच्चेतईर्ष्ययेव ललाटंतपतां तपनः, उत्तेरुरापादतलं तदुत्तमांगात्प्रस्वेदबिंदवः, तदनु स दिग्भ्रांत इव भ्रमन् कस्यापि महेभ्यस्य सौधवातायनच्छायामाश्रित्य विधृतातिभार इव श्रमार्त्तः क्षणमेकमस्थात् । अत्रांतरे प्रोषितभर्तृका काचिदिभ्यकांता गवाक्षस्था तादृगवस्थमपि तमनगारं सुंदराकारं दृष्ट्वा प्रोद्भवद्विषयाभिलाषा दास्या समाहूय माकंदमरंदास्वादमाद्यत्कोकिलाकुलकलकलोपमया गिरा जगौ - हे महात्मन् परिभ्राम्यन् । प्रतिधाम किमीहसे || मुनिः स्माह - भद्रे ममायमायासो । भिक्षासंप्राप्तिहेतवे ।। १।। ततः सा मोदकानानीय मुनयेऽदात् । सोऽपि संपूर्णकामो यावज्जिगमिषुरजनि तावत्साऽवदत्-मुने ! मनोरमस्तावत्तव देहो विलोक्यते ।। अतस्त्वया किमित्येष । तपसा परिशोष्यते ||१|| मुनिरप्यूचे - कल्याणि ! तपसानेन । प्राणभाग्भिर्मनीषिता । नाकलोकादिसौख्यर्द्धि - राप्यते नात्र संशयः ||१|| साप्याहस्म-मुमुक्षो ! सौख्यलिप्सुश्चे- - तदा त्वं मयका समम् ॥ भोगाननुभव स्वैरं । पर्याप्तं तपसामुना || 9 || इत्यादिवाग्भिः तत्तादृक्कटाक्षविक्षेपेषुभिस्तस्यर्षेरभेद्यभेद्यमपि मनोलक्षम् । यतः - तपु जपु संजमु तामनर साधइंति रुताधिया । अंगिनव जई वामनयणबाणनारिहितणा । ततोऽरिहन्नः पुरा पराजितेनेवानंगेन स्वाशुगैराहतश्चरणविरक्तस्त-स्यामनुरक्तोऽभूत् । इतश्च यामयुग्मे व्यतीते तत्परीषहासहिष्णुतां विभावयन्तो यतयोऽद्यापि नायातोऽरिहन्न इति तद्गवेषणां पुरि बहिरपि चक्रुः, तथापि नापुस्तच्छुद्धिं यथागतं चाजग्मिवांसः । तन्मातापि International For Personal & Private Use Only प्र. ११ अनंगेनाssहतश्चरणविर क्तोऽरिहन्नः प्रश्नो. सटीका ॥१०१॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy