________________
प्र.११ भद्राकथा
* नाम वणिक्, भद्रा नाम तत्पत्नी, तयोररिहन्नो नाम सूनुरिति कुटुंब वसतिस्म, यस्य हृद्भुवि सुरासुराधिप* ध्येयपारगतपुण्यपादपः ।। एकधापि सुतरामनेकधा । प्रोद्गतः शुभफलेन फेलिवान् ।।१॥ अन्यदा तस्याः पुर्या के + उद्यानांतरर्हद्दत्ताऽऽचार्याः समैयरुः, तदाऽऽगमनं श्रुत्वा कलत्रपुत्रयुतो दत्तो गुरुवंदनायाऽगात् । नतिपूर्वं * में सपरिकरे तस्मिन्नुपविष्टे सूरयो धर्मोपदेशमदुः-भद्रादिमो द्वीपवरोऽस्ति जंबू-द्वीपस्तथाऽऽद्यो लवणोदवाधिः ॥ * श्रीधातकीखंड इति द्वितीयो । द्वीपोऽब्धिकालोद इति द्वितीयः ।।१।। तृतीयकः पुष्कररम्यकाऽर्ध-द्वीपस्तथा *
चेति च योजनानाम् ।। लक्षैः शराब्धिप्रमितैर्मनुष्य-क्षेत्रं पवित्रं कथयन्ति तज्ज्ञाः ॥२।। युग्मम् ।। तत्राऽपि हि * त्रिंशदकर्मनाम-भूम्योऽन्तरद्वीपभुवस्तथा च ॥ षट्पंचसंख्या न च यत्र पुण्य-पापे त्वसंख्याऽऽयुष एव माः । * ॥३॥ स्युः कर्मभूम्यो दश पंच चापि । यत्र प्रवृत्तिवृषपापयोः स्यात् ।। तत्रापि षष्टिविजयास्तथैकं । शतं तथा रे
चैरवतानि पंच ।।४।। तथा च नूनं भरतानि पंचे-त्येवं हि सप्तत्यधिकं शतं च ।। क्षेत्राणि तत्रापि च पंच पंच । *
खंडान्यनार्याणि न यत्र धर्मः ।।५।। षष्ठं तथार्यं किल खंडमस्मि-नार्या हि देशाः शरयुग्मसंख्याः ।। तथा च षड्र विंशतिकार्धदेशः । स्याद्येषु जन्म स्फुटमर्हदादेः ।।६।। तत्रापि राज्यांतरशैलदुर्ग-पल्ल्यादिकुस्थाननिवासभाजः ।। * म्लेच्छा नरा धर्मपराङ्मुखाः स्युः । प्रायो न येषां तु सुसाधुसंगः ॥७॥ धर्मक्षमायामपि हि श्वपाक-* * पुलिंदटुंबादिकुलप्रसूताः ।। जीवा न येषां तु कदाचनापि । धर्मोपदेशप्रदसाधुयोगः ।।८।। कार्वादिजातौ च तथा * * कुदृष्टि-कुलेषु चोत्पन्नतमा मनुष्याः ।। धर्मोपदेष्टुन विलोकयन्ति । दृशापि घूका इव तिग्मरश्मिम् ।।९।। जाताः ।
प्रश्नो. सटीका ॥९९॥
& Private Use Only