SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ 7 प्र.५७-कस्य वशे प्राणिगणः? व्याख्या-हे भगवन् ! कस्य पुरुषस्य वशे वशवर्ती प्राणिगणो जनवृंदं * प्र.५७ स्यात्? इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयाय्येकोनसप्ततिमितमुत्तरमाह-सत्यप्रियभाषिणः, व्याख्या-हे उ.६९ वत्स ! सत्यं सुनृतं, किमिति? नन्वंधादीनां रे अंधाक्ष ! रे काण ! रे पंगुल ! इत्यादिसत्येऽप्युक्ते तेषाम- सत्यप्रिय भाषणे * प्रियत्वात्, अतः प्रियं सर्वस्यापि हितं भाषते जल्पतीत्येवंशीलः, सत्यप्रियभाषी तस्य सत्यप्रियभाषिणः * नारदकथा * ईदृशस्य सत्यप्रियभाषिणः सर्वोऽपि वशी स्यात् । उक्तं च-इक्कु सव्वउ अनुपियवयणु जंपंताह जणाह । जगु * सयलु वि फुडं होइ वसि जंति म करिजे नाह । अत्रार्थे नारदकथा, तथाहि- इहैव जंबूद्वीपे द्वीपे भारते वर्षे विदेहदेशे शुक्तिमती नाम नगरी, यस्याः समासन्नमहीप्रदेश-विभूषणं । * शुक्तिमतीति नाम || नद्यद्ययावत्परिपूरयत्यं-भःकेलिलीलायितमंगभाजाम् ।।१।। तत्राभिचंद्रो नाम राजा, * * यो न्यायवल्लीविपिनालवालः । प्रत्यर्थिपृथ्वींद्रविनाशकालः ।। निस्तंद्रचंद्रार्धसमानभालः । परोपकारादिगुणैर्विशाल: * ।।१।। स कदाचिद् भूपः सत्येन प्रसिद्धं वसुकुमारमुपक्षीरकदंबोपाध्यायमध्ययनाय न्यवेशयत् । तदानीं तस्य * * वसोरेकः क्षीरकदंबसूनुः पर्वतकोऽन्यस्तु क्षीरकदंबच्छात्रो नारदः सहाध्यायिनावभूताम् । अन्यदा गगनाध्वगामिना * मुनियुगेन ते त्रयोऽपि सोदरा इव परमप्रीतिभाजः शास्त्रमधीयाना ईक्षांचक्रिरे । ततो ज्येष्ठसाधुनाऽभ्यधायि-एतेषां के + मध्यतश्चैको । नाकलोकं गमिष्यति ।। अन्यौ द्वौ यास्यतो घोरं । नरकं भूरिवेदनम् ।।१।। तदाकर्ण्य क्षीर सटीका त कदंबोऽप्येषु कः स्वर्गं याता? को नरकं यास्यतः? इति ज्ञप्त्यै तेषां पृथक्पृथक्पिष्टातमयं ताम्रचूडं कृत्वा दत्वा र ३७४ . प्रश्नो.
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy