SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ********************* * र्जितारातिनरेश्वरः ।।१।। सोऽहर्निशं गुरूपास्ति । वितन्वानः कदाचन ।। अशृणोदिति संसारा-रण्यव्यतिकरं * प्र.५६ * नृपः ।।२।। यत्र दुःखानि वृक्षौघाः । कषायाश्चाशुशुक्षणिः ।। विषादाः श्वापदा माया । पुनर्वंशीकुडंगकम् * उ.६८ ।।३।। शुचो गर्ता महाभीष्मा । विषयाः परिमोषिणः ।। प्रमदा गिरिवा-हिन्यो । व्याधयः प्रेतबालकाः ।।४।। * अपायमूला * जरातिरौद्रराक्षस्यः । क्षुद्व्याघ्रास्तु सुदुस्सहाः ।। महामोहस्तु पारींद्रो । दारिद्रं शरभाः पुनः ।।५।। तृष्णा * संसाराटवी * प्रसर्पत्सर्पिण्यः । कपटाऽविकटाऽद्रयः ।। आतंकाः खलु भल्लूका । मृत्युर्मत्तमतंगजः ॥६।। तदस्याऽपारसंसार कांतारस्य स्वरूपकम् ।। श्रुत्वा ये यान्ति निर्वेदं । तेषां श्लाघ्यतमा मतिः ।।७।। ये तु नो यान्ति वैराग्यं । अ * ते जायन्तेऽतिदुःखिताः ।। अत उद्विजितव्यं द्रागमुष्मात्स्वहितैषिणा ।।८।। श्रुत्वेति रंगत्संवेगः । प्रवद्राज स * * भूपतिः ।। क्रमेण विहरंश्चांघ्रि-चारेणाऽत्र समागतः ।।९।। सोऽहं सर्वंसहाराज! । यस्त्वयोक्तः समुक्तवान् ।। * वैराग्यकारणं स्वीयं । तवाऽप्यत्रोचिता रतिः ।।१०।। मीनकेतनोऽपि नपो गरुमखात्संसारारण्यविरसस्वरूपं । * श्रुत्वा तदपरि परित्यक्ताऽऽशो विक्रमसारे कमारे राज्यं न्यस्य दीक्षां कक्षीकृत्य गीतार्थः सन् भव्यान प्रबोध्य रे * कर्मक्षयमासूत्र्य च परमपदमासदत् । इति मीनकेतनमहीशकथां । विनिवेश्य चेतसि मनस्विभिस्तथा ॥ प्रविधेयमाश्विह यथा न भवे-द्भवतामियं भयकरी भवाटवी ।।१।। प्रश्नो. ॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तो संसारारण्योद्विग्नतायां मीनकेतननृपकथा ।। सटीका __संसाराऽरण्योद्विग्नवेषयिकी मीनकेतननृपकथां निशम्य पुनरपि शुश्रूषुः शिष्यः सप्तपंचाशत्तमं प्रश्नमाह- ३७३ TINucation Intema ale use www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy