________________
***
संभवेद्धर्मो । गृहावस्थानशालिनाम् ।। यतस्तत्र तु जीवानां । प्रतिबंधः प्रतिक्षणम् ।।१।। भद्राप्यूचे-वत्स! सत्यमिदं किन्तु । गृहत्यागो भवादृशाम् || सुदुष्करो यतो दैव-भोगलालितविग्रहः || १|| तत्कथं मानवीयान्तप्रान्तयोग्याशनादिकम् ।। विधास्यस्युत चेदेष | निर्बंधस्ते तदा शृणु || १|| कथयाम पुरा तावच्छरीरं परिकर्मय ।। तथा परित्यजैकैकां । तूलिकामतिकोमलाम् ||२|| तथा च विश्वव्यामोह - हेतुलीलावतीप्रिये ।। गीतनृत्यादिके कृत्ये । स्वात्मानं शिथिलीकुरु || ३ || इत्याद्युक्तो मात्रा शालिभद्रोऽपि तथैव कर्तुमारेभे ।
इतश्च शालिभद्रभगिनी धन्याभिधस्य प्रियस्य पादौ प्रक्षालयन्ती बाष्पपातं वितन्वती यावत्क्षणमेकमस्थात्तावत्प्रिये किमेतदिति धन्येनोक्ता साप्यूचे - जीवितेश्वर ! मेऽभीष्टः । शालिभद्रः सहोदरः ।। आदातुकामः श्रामण्यं । श्रीजिनेश्वरभाषितम् ||१|| नित्यं चैवैकतूल्यादि । त्यागेन परिकर्मणाम् || विदधानोऽस्ति तेनेदं । मम खेदस्य कारणम् ||२|| युग्मम् । तत् श्रुत्वा धन्योऽभ्यधात् कान्ते स कातरोऽवश्यं । य एवं त्यजति क्रमात् ।। साप्याहस्म-यद्येवं नाथ किं न त्वं । विमुंचस्येकवेलया ? || १|| धन्योऽप्यभाषत - दयिते त्वद्गिरमेव । प्रतीक्ष्यमाणेन समय एतावान् ।। अतिवाहितोऽधुना तु । प्रोज्झामि यथा तथा पश्य || १|| ततस्तेन प्रारभ्यताऽर्हद्-गृहेष्वष्टाहिकामहः, प्रावर्त्यत चाभयदानपूर्वं दीनाऽनाथादिप्रदानं, अस्मिन् क्षणे दीक्षाकृतनिश्चयं प्रियं मत्वा तया प्रोक्तं जीवेश ! परिहासोऽयं । चक्रे तत्किं विमुच्य मां ।। व्रतं वांछस्युपादातु-मतो मुंचैनमाग्रहम् ||१|| धन्योऽप्यभ्यधत्त - प्रिये ! सर्वेऽपि संयोगा । वियोगान्ता न केवलम् ।। मयकैवं प्ररूप्यन्ते ।
प्र. ६४
उ. ८०
शालिभद्रः संविग्नमना
प्रश्नो
सटीका
४१८
library.org