________________
प्र.४
* विललाप च-हा वत्स तादृशः स्नेहः । क्वागाद्यच्छ स्वदर्शनम् ।। भवद्वियोगक्रकचं । मन्मनोदारुदारकम् ।।१।। मन्ये * प्र.३ * त्वयात्तदीक्षेण । स्वर्गेऽत्युत्सुकचेतसा ।। त्यक्ता युक्तमहं भद्रा । भद्रेवाभद्रकारिणी ।।२।। परं गुरूणां संसार-तारकाणां* तत्त्वबोधे
न सुंदरः ।। त्यागोऽथवा गतस्नेहः । किं करोति गुरुष्वपि ।।३।। तथापि सा निशा धन्या । निशादे या मम ॥ प्रयतनीयम् * स्वप्नेऽपि तुष्टिकृयुष्म-दर्शनं कारयिष्यते ॥४।। इति बहु विलप्य भद्रा सिप्रासरित्तीरे तदौद्ध्वदैहिकमकरोत्, के * तत्पत्न्योऽपि वारंवारं विलप्य सिप्रायां शंखोद्धारं व्यधुः । ततः सवधूका भद्रा गृहमेत्य कामप्येकामंतर्वनी *
तत्पत्नी मुक्त्वाऽन्याभिर्वधूभिः सार्धं सुतवियोगानलोपशमजलदसदृक्षां दीक्षां जग्राह । ततो गुळ जातेन सुतेन र * पितृमृत्युस्थानभुवि देवकुलमकार्यत । तद्देवकुलं लोके महाकाल इति ख्यातिमाप । भगवानार्यसुहस्त्यपि प्रस्तावे । * वरशिष्यायत्तं गणं कृत्वानशनवृत्त्या स्वर्गमगच्छत् । महागिरेरार्यसुहस्तिनश्चे-त्याकर्ण्य वृत्तं भुवि भव्यलोकाः ।।* * तत्त्वावबोधे कुरुत प्रयत्नं । तथा च सत्त्वेष्टविधौ नितान्तम् ।।१।।
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तौ तत्त्वाभ्युपगमे सत्त्वहितविधौ चार्यमहागिर्यार्यसुहस्तिकथा ।। अधिगततत्त्वसत्त्वहिताभ्युद्यतवैषयिकीमार्यमहागिर्यार्यसुहस्तिकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यश्चतुर्थं प्रश्नमाह-* प्र० ४ – त्वरितं किं कर्तव्यं विदुषा ? व्याख्या हे भगवन् ! पंडितेन त्वरितं-शीघ्रं किं कर्तव्यं-विधेयम् ? *
प्रश्नो. * इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि तुर्यमुत्तरमाह-संसारसंततिच्छेदः । व्याख्या-हे वत्स ! संसरन्ति * सटीका * परिभ्रमंत्यनंतं कालं यावदष्टकर्मवेष्टिता जीवा इति संसारो भवस्तस्य संततिश्चतुरशीतिलक्षयोनिभ्रमणरूपपरंपरा * ॥३४॥
Education International
For Personal & Prvale Use Only
www.jainelibrary.org