SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ * कारिते प्रातः सांतःपुराऽमात्यसामंतपौरो हरिवाहननरवरो राजगजमारुह्य सर्वद्ध्या कुमाराभिमुखमगात् । कुमारोऽपि * प्र.१० * ततो ग्रामाच्चलितः पितृमातृमंत्रिसामंतादिपरिजनं संमुखमायान्तं दृष्ट्वा दूरादेव विमानादुत्तीर्य स्वकेशपाशेन के अनु अतुच्छोत्सव पूवर्ककुमारस्य * पितृपादान् प्रमाM स्वजनवर्गस्य यथोचितां प्रतिपत्तिमतनोत् । बुद्धिमकरगृहोऽपि पूर्वमूर्वीपतिं नत्वा ततः प्रवेशः र पितरावनंसीत् । तदा कुमारप्रथमावलोकनाद्राजाद्यैरदायि तदाद्युत्पन्नाऽमंदाऽऽनंदाऽश्रुजलाच्चिरकालीनवियोग जलांजलिः । ततस्ताताऽऽदेशात्सुहृत्सहितः कुमारः सिंधुराऽऽरूढः प्रधानजनध्रियमाणाऽऽतपत्रवारणो * वारांगनाकरस्फुरच्छिशिरकरकरसोदरचामरवीज्यमानो दीनादिदानपरः समग्रनरनारीवर्ग विस्मापयन्नविधवावृंद-* जेगीयमानपरोपकृत्यादिगुणो देवदेवीकृतोत्सवपूर्वं तातप्रासादमासदत् । कुमाराऽनुज्ञातो यक्षरक्षःकालिकाकमला* कापालिकादिवर्गः स्वं स्वं स्थानमगात् । ततो राज्ञा पृष्टो मंत्रिपुत्रः कुमारवृत्तमचकथत्, तत् श्रुत्वा यावत्सविस्मयोऽजनि रे * भूजानिप्रमुखो लोकः तावद्वनपालः समेत्य नतिपूर्वमूर्वीश्वरपुरस्तादरविंदाऽऽचार्यागमनं व्यजिज्ञपत् । राजाऽपि र तदाऽऽकर्ण्य प्रीतस्तस्मै प्रीतिदानं दत्वा भीमकुमारादियुतो यतिपतिवंदनाय ययौ । प्रणत्यनंतरमुपविष्टे नृपादिजने । धर्मलाभपूर्वं गुरवोऽपि धर्मदेशनामेवं व्यधुः-हंहो भव्या दुर्लभां सद्गुरूणां । सामग्री स्रागाप्य तीर्थेशदीक्षाम् ।। । * कक्षीकर्तुं यत्नमाधत्त येन। स्याद्वः कर्मच्छेदतो मोक्षसौख्यम् ।।१।। इति श्रुत्वा रंगसंवेगो नृपः प्रासादे गत्वा * 7 भीमकुमारं राज्ये न्यस्य राज्ञीयुक् सप्त-क्षेत्रीनिवेशितवित्तबीजः सूरिपार्श्वे प्रव्रज्य शिवमव्रजत् । भीमभूपोऽपि । सटीका * बुद्धिमकरगृहं महामात्यं कृत्वा पितृवद्राज्यं पालयन्नन्यदा हृदीति दध्यौ-सदापायः कायः प्रणयिषु सुखं स्थैर्यविमुखं । । ॥९७॥ प्रश्नो. Jar For Personal &Private Use Only wwwfinelibrary org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy