SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ * वैर्वर्ण्यमानतदमानगुणपूर्वं संगीतकमालोकयंश्च कमलपुराऽऽसन्नग्राममाजगाम । तन्मंडनायमाने जिनायतने * प्र.१० * सुहृद्देवदेवीयुतो भूपभूश्चतुरशीतिक्रीडाद्याऽऽशातनावमँ युगादिदेवं द्रव्यभावपूजाभ्यामपूजयत्, किमुच्यतेऽर्हत्पूजा- अर्हत्पूजाफलम् फलम् ! यतः-मणसा होइ चउत्थं । छट्ठफलं उत्थियंमि संभवइ ।। गमणस्स य आरंभे । होइ फलं अट्ठमोवासो । * ॥१॥ गमणे दसमं तु भवे । तह चेव दुवालसे गए किंचि ।। मज्झे पक्खोवासं । मासोवासं च दिट्टेण ।।२।। संपत्ते है * जिणभवणे । पावइ छम्मासियं फलं जीवो ।। संवच्छरियं च फलं । दारपएसटिओ लहइ ।।३।। पायाहिएण पावइ। * वरिससयफलं तओ जिणे महिए ।। पावइ वरिससहस्सं । अणंतपुन्नं जिणे थुणिए ।।४।। अदापयच्च प्रेक्षणीयार्थं - - द्वादशतूर्यनिर्घोषं, यतोऽनंतपुण्ये गीतवादित्रे, उक्तं च-सयं पमज्जणे पुन्नं । सहस्सं च विलेवणे ।। सयसाहस्सिया से * माला । अणंतं गीयवाइयं ।।१।। * ततः सुरासुरेंद्रमथ्यमानसमुद्रनिर्घोषगंभीरं तन्निनादं कमलपुरे परिषदुपविष्टो हरिवाहननृपो निशम्याऽमात्या- * * नित्याऽऽहस्म-हंहो किमत्र कस्यापि । मुनेरजनि केवलम् ।। आकर्ण्यते महानादो । यदेवं देवदुंदुभेः ।।१।।* + मंत्रिणोऽपि यावत्किमपि विवक्षवोऽभूवन् तावद् ग्रामस्वामिनाऽऽगत्य भूपोभ्यवर्ध्यत-देव ! देववधूदेव* कापालिकसुहृद्युतः ।। भीमो नाम भवत्सूनु-र्मद्ग्रामेऽद्य समागमत् ।।१।। तद्गिरा देवदेव्याद्यै-युगादिजिनमंदिरे ।। के * अकारि प्रेक्षणीयं त-द्ध्वनिरेष मनोहरः ।।२।। राजापि तत् श्रुत्वा सानंदस्तस्मै प्रीतिदानं दत्वा प्रतीहारमादिशत्-* सटीका * अरे पुरे जवादेव । कारयाऽतुच्छमुत्सवम् ।। यथाऽस्माभिः प्रगे सूनो-मिलनाय प्रगम्यते ।।१।। वेत्रिणाऽपि तथैव * ॥९६॥ प्रश्नो.
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy