________________
धन्यं जन्म जीवितमपि यन्मुनिपारणाय दध्यासीदिति हृष्टा सा स्वस्थानम् । तावपि प्राप्तावुपजिनं, स्थितौ क्षणमेकं प्रतिक्रान्तेर्यापथौ विहितगमनागमनालोचनौ । ततः शालिभद्रेण प्रभो ! कथमद्य सवित्री मां भोजयित्री ? इति पृष्टस्त्रिविष्टपेशो ऽप्याचष्ट
वत्साऽदाद्दधि या तुभ्यं । सा ते प्राग्जन्मनः प्रसूः । यतस्त्वं प्राग्भवे जज्ञे । विषये मगधाह्वये ||१|| शालिग्रामे महारा । सर्वथा क्षीणवैभवः । अस्या एव हि धन्यायाः । सूनुः संगमसंज्ञकः ||२|| युग्मम् || ततस्त्वं वत्सरूपाणां । चारणाऽवाप्तजीविकः ॥ कदाचिदुत्सवे कस्मिंश्चिदपि प्रतिमंदिरम् ||३|| प्रभुज्यमानां क्षैरेयीं । दृष्ट्वा तद्भोजनोन्मनाः । एत्यौकसि रुदन्नाख्यो । मातर्मे देहि पायसम् ||४|| युग्मम् || मातापि रोदसीपूरं । रुदत्यूचे तनुद्भव ! || विधिना विधवा निःस्वा । विदधे करवाणि किम् ? || ५ || यतो मे न गृहे दुग्धं । नाक्षतानि न शर्करा ।। न चाज्यं तत्कथं वत्स ! | परमान्नं ददामि ते ? || ६ || तत्स्वरूपं ततो ज्ञात्वा । प्रातिवेश्मिकयोषिताम् ।। समुदायेन कारुण्य - रसवासितचेतसाम् ||७|| निजान्निजाद् गृहाद्दुग्धा - दिकमानीय वेगतः ।। त्वदीयमातुः प्रददे । परार्था हि सतां श्रियः ||८|| युग्मम् ।। निर्माय पायसं सापि । भवतः पर्यवेषयत् ।। यावत्त्वमपि तद्भोक्तुं । मुदितः समुपाविशः ||९|| तावदेको मुनिर्मास-क्षपणी पारणकृते ।। त्वन्मंदिरे समायातः । कल्पद्रुरिव जंगमः ||१०|| धन्योऽहमीदृशे काले । यदागादृषिपुंगवः ।। इति प्रियगिरा तस्मै । प्रादाः सर्वं हि पायसम् ||११|| गृहादिकर्म निर्माय । यावत्तव जनन्यपि ।। आगात्तावद्भवत्स्थालं ।
For Personal & Private Use Only
प्र. ६४
उ. ८०
शालिभद्र
पूर्वभव:
प्रश्नो सटीका
४२० www.jainelibrary.org