SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ज * समपश्यदपायसम् ।।१२।। क्षुधितेनामुना भुक्तं । भावि सर्वं हि पायसम् ।। इति ध्यात्वा पुनस्तेबा । क्षरेयी * प्र.६४ * पर्यवेषयत् ।।१३|| भुक्त्वा त्वमपि तद्वत्स-रूपाणां चारणाकृते ।। गतो वनं ततस्तेऽभू-दत्यंताहारतस्तृषा * उ.८० ||१४|| तयाऽतिबाधितस्त्वं हि । जलाशयविलोकनम || सर्वत्र कर्वन मनिना । वीक्षितो भाषितोऽपि च - त्रैशलेयेना ख्यातः * ॥१५।। भद्र नाभ्यर्णवर्यंभ-स्त्वन्मत्यनिकटः पनः ।। तत्संप्रति नमस्कार-स्मरणं शरणं तव ।।१६।। त्वमप्याख्य * पूर्वभवः * ऋषेऽमुष्य । स्मृतिं कर्तुं न वेम्यहम् ।। तत्तां कारय मे मंक्षु । कृपापात्रमहं यतः ।।१७।। महात्मापि ददौ पंच- * परमेष्ठिनमस्कतीः ।। त्वमप्येकानमनसा । शण्वन्नस्थाः समाहितः ।।१८।। ततो विपद्य प्रियवा भावतः ।। गोभद्रपल्या भद्रायाः । सुतत्वेनोदपद्यथाः ।।१९।। शालिभद्रोऽपि भगवन्मुखादित्याकर्ण्य जातिस्मृतिवशाद् । * ज्ञातस्वप्राग्भवमातृस्वरूपस्तदेव जन्मान्तरमातृदत्तं दधि धन्येन सह मासोपवासावसाने पारयित्वा त्रैशलेयानुज्ञया है * गिरिशिलामाश्रित्य पादपोपगमाऽनशनेन तस्थो । * अस्मिन् क्षणे समवसरणं प्रविश्य सवधूका भद्रा श्रीवर्द्धमानमानम्येत्यपृच्छत्-भगवन्नशेषसुरवर-नमस्य पादाम्बुज! क्व मे तनयः ।। तन्मंक्ष्वादिश? यस्मा-त्तदीयमुखवीक्षणोत्कंठास्मि ।।१।। सर्वज्ञोऽपि सर्वं * तत्स्वरूपं भद्रापुरो व्याकरोत् । भद्रापि तत्कर्णकटुकमाकर्ण्य त्वरितमेव तत्राऽऽगत्य तथास्थं धन्यं शालिभद्रं च * प्रश्नो. * दृष्ट्वाऽस्तोकशोकवशाद् रुरोद विललाप च-हा वत्स! क्व नु तव तद् । द्वात्रिंशन्मसृणतूलिकाशयनम् ।। हा * सटीका * क्वैतत्तव सुकठिन-शैलशिलाशयनमनवरतम् ।। १।। हा क्व तत्ते गीता-ऽऽतोद्यरवाऽऽकर्णनेन जागरणम् ।। * ४२१ For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy