SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ *** –मास्ते शस्तं भविकपदतोऽग्रे कुटुम्बं यदीया ।। चेतोवृत्तिश्चलति न कदाऽप्येव सम्यक्त्वमार्गात् । किं चोत्पन्नेऽपि भजति शुचं नांगजातादिकष्टे || १ || इत्यसंभाव्यमृभुविभुवचः श्रुत्वा कश्चिन्मिथ्यादृगमरश्चेतस्यचिन्तयत्अहो स्वच्छंदजल्पत्व-महो स्वच्छंदचारिता || अस्मद्विभुर्यदेवं हि । ब्रूते सर्वसुराग्रतः ||१|| किंत्वेतत्स्वप्रभोरग्रे । वक्तुं नैव हि पार्यते ।। अतः परीक्षितुं यामि । तद्भविककुटुम्बकम् ||२|| ततश्चंडादिगत्या तिर्यगसंख्यातद्वीपसमुद्रानुल्लंघ्य स सुरो विप्ररूपेण तत्क्षोभाय तत्राढौकिष्ट यत्र क्षेत्रभुवि पितापुत्रौ स्तः, अपश्यच्च तौ कृषिकर्मकर्मठौ । ततो विप्ररूपेण सुरेण जिनरक्षितभक्षणाय मुक्तः समुत्कणः फणी, तेनापि दुष्टेन दष्टो जिनरक्षितः पपात परशुच्छिन्नवृक्ष इव क्षितौ, अत्रान्तरे प्रोक्तं विप्ररूपेणामरेण भो भद्र भद्रहरिहरविरंचियक्षादिदेवतावृंदम् ।। पूजय भक्त्यावश्यं । यदि वांछसि जीवितं स्वस्य || १ || जिनरक्षितोऽप्याख्यत्-मुक्त्वा जिनमतसाधु - जनं गुणगणरत्नकरंडम् ।। न नमत्यन्यं मम शीर्षं । क्रियते यदि शतखंडम् ||१|| अन्यच्च सुलभाः प्राणाः ।। प्राणिनां हि भवे भवे ।। एक सुदुः प्राप तमो धर्मो जिनोदितः ||२|| तद्भो व्रजंत्वमी प्राणा । अतिसत्वरत्वराः ।। अतोऽत्राऽर्थे न मे कोऽपि । विषादो विद्यते हृदि ||३|| अहोऽस्याऽर्हन्मते दार्ढ्यमहो अविषादता चेति चिंतयन् द्विजरूपः सुरस्तत्पितरमूचे - जिनभद्र ! तवांगभूरयं। ननु दष्टो विषमेण भोगिना ।। वितनुष्व सुरोपयाचितं । यदि पुत्रस्य जिजीविषाऽस्ति ते ||१|| जिनभद्रोऽप्यभणत्-द्विजन्मन् सत्यं ते वच इह न मे किंत्वभिमतं । यतः पुत्राः पौत्राः परमसुहृदः संपदइमा ।। अनित्या दर्भाग्रस्थिततरपयोबिंदव Internationa For Personal & Private Use Only प्र. ५१ उ. ६१ भविक कुटुंबकथा प्रश्नो. सटीका ३३९ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy