SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ * पुनर्बलम् ॥२।। छलं प्रशस्यं क्लीबानां । बलं तु बलशालिनाम् ।। तद्वो यद्यस्ति सामर्थ्यं । निर्गच्छत पुरात्तदा । * ॥३।। कुर्वीध्वमधिकं शूरो-त्साहकं भीरुभीतिदम् ।। संग्रामं ज्ञायते येन । भवतां मम चांतरम् ।।४।। एवं दूतेन * दमदत दमदंतराजर्षेः समभावः * निर्भर्त्सता अपि पांडवाः कीबा इव न नगरान्निरगुः । रणोन्मुखेषु धीराणां रणारंभ इति दमदंतो नृपो व्यावृत्य र । स्वपुरमयासीत् । एकदा षट्त्रिंशत्सूरिगुणगुरोर्गुरोरात्तव्रतो दमदंतो वायुरिवाप्रतिबद्धविहारः क्रमाद्धस्तिनापुर* गोपुरप्रदेशे प्रतिमयास्थात् । अत्रांतरे करिवरारूढैः पांडुपुत्रै राजपाटिकार्थं पुरान्निःसरद्भिः स राजर्षिर्मूर्तो धर्म इव के * वीक्षांचक्रे । उत्तीर्य च कुंभिकुंभाद्दमदंतोऽयमिति तं मत्वा नत्वा च प्रांजलिपूर्वमेवमस्तवीत-राजर्षे त्वत्समः * कोऽपि । नान्यो येन त्वया पुरा ।। बाह्योऽरातिगणो जिग्ये । ह्यांतरंगोऽधुना पुनः ।।१।। अतस्त्वमेव धन्योऽसि ।। * दमदंतमहामुने ।। येन मुक्त्वा मलमिव । राज्यमंगीकृतं व्रतम् ।।२।। इति स्तुत्वाग्रतो गतेषु पांडुसुतेषु स्वपरिवारवृतो * दुर्योधनोऽप्यागात्, ददर्श च तथास्वरूपं तमनगारम्, आजघान च प्राग्वैरभावं स्मरन् करस्थेन मातुलिंगेन, * तच्चित्तवृत्तिज्ञैरन्यैरपि भृत्यैः स मुनिर्लेष्टुभिराहत्यानखशीर्षमाच्छाद्यत । वलितैस्तु पांडवैस्तत्र मुनिमपश्यद्भिः । * केवलं लेष्टुराशिं पश्यद्भिर्जाताशंकैः कोऽपि गच्छन् पुमानप्रच्छि-भद्रात्र वंदितो योऽभू-द्राजर्षिः स क संप्रति ।। रे * सोऽप्युवाच-स्वामिनः स मुनिर्लेष्ट्वा-च्छादितोऽस्यत्येव पश्यत ।।१।। तेऽप्यूचुः-महाभाग ! कुकर्मेदं । निर्ममे * * केन पाप्मना ।। सोऽप्याहस्म-कृपासाराश्चकारैत-दकर्तव्यं सुयोधनः ।।२।। ततो जातखेदाः पांडुनंदना मुनिदेहाच्छनैः . सटीका * शनैर्लेष्टूनपसारयन्तिस्म । लक्षपाकादितैलैरभ्यंग्य च तमृषि सज्जीचक्रुः । भगवान् दमदंतोऽपि तादृगपकारपरायणे ॥५५॥ प्रश्नो. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy