SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ * माम् । अनृणीकुरु यत्सन्तः । प्रार्थनाभंगभीरवः ॥२॥ यदुक्तं जलनिधिरपि स्वां मर्यादां विमुञ्चति कर्हिचित् । * प्र.१० * सुरगिरिरपि प्रोद्यद्वात्याहतः किल कंपते ।। रविरपि दिशं पूर्वां मुक्त्वाभ्युदेति हि पश्चिमा-ककुभि न पुनर्व्यर्थोऽत्यर्थं * योगिना समं र भवेत्सुजनोऽर्थितः ॥१॥ कुमारोऽप्यूचे-राजन्नुचितमेतद्वः । प्रांशुवंशसमुद्भवाम् ॥ किंत्वेकं शृणु मद्वाक्य- कालिक * मायतावतिसुंदरम् ।।१।। यत्सदा वीतरागोऽर्थ्यः । सेव्याः सद्गुरवः पुनः ।। पाल्यो जिनोदितो धर्मः । प्रद्वेषस्त्याज्य * समागमनम् * एव हि ॥२।। स्वराष्ट्रे वारणीयानि । द्यूतादिव्यसनानि च ।। तथा व्यापारयितव्यः । स्वात्मा परहिते विधौ ।।३।।* - इति शिक्षां दत्वा यावत्कुमारोऽस्थात् तावत्सहसाऽऽकाशात्क्षोभितसभाजना विंशतिभुजा कालिकादेवी डमड्डमायमानडमरुपाणिना तेन योगिना समं समेत्य कुमारमानम्योचितस्थानमुपविश्य च व्यजिज्ञपत् – कुमारेभेन मद्नेहात् । समित्रेऽपहृते त्वयि ।। भावि भद्रमिति ज्ञात्वा । न मयाऽवारि वारणः ।।१।। केनापि । * हेतुनान्येधुः । श्रीकमलपुरं गता ।। तत्र त्वत्पितरौ कष्टा-विष्टौ दृष्ट्वेति भाषितौ ।।२।। खेदं मा कुरुतं यस्मा-धुष्मत्पुत्रः के * स्वमित्रयुक् ।। परोपकारव्यापार-वृत्त्यात्मानं प्रकाशयन् ।।३।। लोकांश्चानेकशो जैने । धर्ममार्गे प्रवर्तयन् ।। इदानीं कनकपुरा-भिधाने नगरोत्तमे ॥४॥ यक्षेण राक्षसेन श्री-कनकरथभूभुजा ।। जनेनापि निषेव्यांघ्रि-युग्मः के क्षेमेण वर्तते ।।५।। कुलकम् ।। त्वत्पितृभ्यां ततोऽभाणि । देवि सद्योऽस्मदंगजम् ।। समानय ततः स्थाना-द्भवामो प्रश्नो. * मुदिता यथा ।।६।। ततो मया प्रतिज्ञातं । यद्दिनद्वितयांतरे ।। कुमारमानयाम्येवे-त्युदीर्याऽत्राऽहमागमम् ।।७।।* सटीका + तत्त्वं मद्वचसा स्वीय-दर्शनामृतपानतः ।। उज्जीवयाऽऽशु पितरौ । वियोगविषघूर्णितौ ।।८।। तत् श्रुत्वा कुमारोऽपि * ॥९४॥ www ainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy