SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ मङ्गलम् ।। श्री शंखेश्वर पार्श्वनाथाय नमः ।। ॥ श्री जिनाय नमः ।। ॥ श्री विजय-प्रेम-भुवनभानु-जयघोष-धर्मजित्-जयशेखर-वरबोधि-सूरिभ्यो नमः ॥ ॥ अथ श्रीप्रश्नोत्तररत्नमाला सटीका प्रारभ्यते ॥ __ (मूलकर्ता-श्रीविमलाचार्यः, टीकाकारः श्रीदेवेन्द्रसूरिः) श्रीनाभिभूर्जिनवरः कुशलाय वः स्या-द्यस्यांसयोरुपरि कुंतलभारदंभात् ।। भव्यांगिनां भवसमुद्भवतापशांत्यै। र कादंबिनी किमु समुन्नतिमाततान ||१|| द्वाविंशतिस्तीर्थकृतोऽजिताद्याः । पाावसाना ददतु श्रियं वः ।। यन्नाममंत्रस्मृतिमात्रतोऽपि । प्रयाति पापाहिभयं भियेव ।।२।। चरमतीर्थकरोऽस्तु सदा मुदे । यदवदातकदंबक* मंजसा ।। श्रवणसंपुटमध्यमुपागतं । वद तनोति न कस्य चमत्कृतिम् ।।३।। श्रीगौतमस्तान्मम लब्धिसिद्ध्यै । यः * • केवलज्ञानपयोधिपुत्र्या ।। स्वयं वियुक्तोऽपि परं परेषा-मेतत्प्रदोऽहो महतां प्रभावः ।।४। विश्वप्रशस्य- हाँ * गुणरत्नसमुद्ररुद्र-पल्लीयगच्छगगनांगणशीतभासः ।। चारित्रपात्रमतिमात्रशमैकसत्रं । श्रीसंघपूर्वतिलका गुरवो * * जयन्ति ।।५।। तत्पट्टांभोजतिग्मांशुः । श्रीदेवेंद्रमुनीश्वरः ।। भोलाखेताभिधभ्रातृ-युगेनात्यर्थमर्थितः ।।६।। प्रश्नोत्तररत्नमालां । विमलाचार्यनिर्मिताम् ।। विवृणोति सुदृष्टांतै-ह्युपकारी सतां श्रमः ।।७।। युग्मम् ।। प्रश्नो. सटीका १॥ ki.w
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy