SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ * एतश्चमत्कारकर निरीक्ष्य । नरास्तृणायाऽपि न मन्यते स्वः ।।१।। तत्र श्रेणिको नाम राजा, यस्य चतुर्दशनृप- * प्र.६४ * सेव्यस्यापि प्रद्योतस्य ।। आज्ञा श्यभयकुमारधिया । रेमे मूर्ध्नि वर्यस्य ।।१।। तस्य चेल्लणा नाम पट्टराज्ञी, या * उ.८० संगमकथा मुक्तावलिरिव । सद्गुःसरलोरुगुणावासा ।। रेजे विमला विश्व-जनाश्चर्यदवृत्तावासा ।।१।। तन्मान्यो गोभद्रो र * नाम श्रेष्ठी, तथा कथंचित्किल येन जैन-धर्मालवाले सुतरां विशाले ।। आरोपिता श्रीलतिका यथाग्र* भवेऽप्यभूद् भूरिफलप्रदात्री ।।१।। तस्य भद्रा नाम भार्या, या मृगांककरनिर्मलशीला । या जिनाधिपमताद्-* * भुतलीला || या कदाग्रहमहीरुहकीला । या सदा विधूतधर्मनिमीला ।।१।। कदाचित्तया फलितशालिवनस्वप्न-* सूचितोऽजन्यत सुतः, अकारि पित्रा महोत्सवः, प्रददे च स्वप्नानुसारात्तस्य शालिभद्र इति नाम, सोऽपि । * पाल्यमानोऽजन्यष्टाब्ददेशीयः, ततः पित्रा स पाठितः सकलाः कलाः, परिणायितश्च यौवने रूपलावण्यधन्या , * द्वात्रिंशदिम्यकन्याः । तदनु गोभद्रः प्राप्तव्रतोऽभूद्वैमानिकामरः, सोऽपि प्राग्भवस्नेहाद् द्वात्रिंशत्कलत्रयुक्तस्य * सूनोरुपयोगिदिव्यवस्त्राभरणताम्बूलादि प्रतिदिनमपूपुरत् । एवं द्वात्रिंशता कलत्रैः सह रममाणस्य तस्य कियत्यपि * समये गते सति रत्नकम्बलविक्रयाय केचिन्नेपालदेशीया व्यवहारिणस्तन्नगरमागमत् प्राविसन् विशाम्पतिनिशान्तं * मुपाविशंश्च नतिपूर्वम् । ततो भाषितास्ते भूपेनैवम्- भो भो एकैकस्य हि कम्बलरत्नस्य वदत किं मूल्यम् ।। * प्रश्नो. * तेऽप्यूचुः-राजन्! दीनाराणां लक्षं । न्यूनं नापि न चाधिकम् ।।१।। तत् श्रुत्वा नृपतिरतिमहार्घतया * सटीका * नाग्रहीत्तानि रत्नकंबलानि, तेऽपि भूपतेर्गेहान्निर्गत्य दैवयोगादगुर्भद्राया मंदिरं, भद्रयापि तदुक्तमूल्येन में ४१४ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy