________________
* एतश्चमत्कारकर निरीक्ष्य । नरास्तृणायाऽपि न मन्यते स्वः ।।१।। तत्र श्रेणिको नाम राजा, यस्य चतुर्दशनृप- * प्र.६४ * सेव्यस्यापि प्रद्योतस्य ।। आज्ञा श्यभयकुमारधिया । रेमे मूर्ध्नि वर्यस्य ।।१।। तस्य चेल्लणा नाम पट्टराज्ञी, या *
उ.८०
संगमकथा मुक्तावलिरिव । सद्गुःसरलोरुगुणावासा ।। रेजे विमला विश्व-जनाश्चर्यदवृत्तावासा ।।१।। तन्मान्यो गोभद्रो र * नाम श्रेष्ठी, तथा कथंचित्किल येन जैन-धर्मालवाले सुतरां विशाले ।। आरोपिता श्रीलतिका यथाग्र* भवेऽप्यभूद् भूरिफलप्रदात्री ।।१।। तस्य भद्रा नाम भार्या, या मृगांककरनिर्मलशीला । या जिनाधिपमताद्-* * भुतलीला || या कदाग्रहमहीरुहकीला । या सदा विधूतधर्मनिमीला ।।१।। कदाचित्तया फलितशालिवनस्वप्न-*
सूचितोऽजन्यत सुतः, अकारि पित्रा महोत्सवः, प्रददे च स्वप्नानुसारात्तस्य शालिभद्र इति नाम, सोऽपि । * पाल्यमानोऽजन्यष्टाब्ददेशीयः, ततः पित्रा स पाठितः सकलाः कलाः, परिणायितश्च यौवने रूपलावण्यधन्या , * द्वात्रिंशदिम्यकन्याः । तदनु गोभद्रः प्राप्तव्रतोऽभूद्वैमानिकामरः, सोऽपि प्राग्भवस्नेहाद् द्वात्रिंशत्कलत्रयुक्तस्य *
सूनोरुपयोगिदिव्यवस्त्राभरणताम्बूलादि प्रतिदिनमपूपुरत् । एवं द्वात्रिंशता कलत्रैः सह रममाणस्य तस्य कियत्यपि * समये गते सति रत्नकम्बलविक्रयाय केचिन्नेपालदेशीया व्यवहारिणस्तन्नगरमागमत् प्राविसन् विशाम्पतिनिशान्तं * मुपाविशंश्च नतिपूर्वम् । ततो भाषितास्ते भूपेनैवम्- भो भो एकैकस्य हि कम्बलरत्नस्य वदत किं मूल्यम् ।। *
प्रश्नो. * तेऽप्यूचुः-राजन्! दीनाराणां लक्षं । न्यूनं नापि न चाधिकम् ।।१।। तत् श्रुत्वा नृपतिरतिमहार्घतया *
सटीका * नाग्रहीत्तानि रत्नकंबलानि, तेऽपि भूपतेर्गेहान्निर्गत्य दैवयोगादगुर्भद्राया मंदिरं, भद्रयापि तदुक्तमूल्येन में ४१४
www.jainelibrary.org