SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ******** **************** प्रसद्य मद्वचनमादधासि तदा । एनमपारं व्यसनाकूपारं सन्तरामितराम् || १ || हास्ये यदुच्यते तत् । क्रियते न तथेति सागरस्याग्रे ।। गत्वा निवेदय यथा । निवर्तते कुग्रहात्सोऽस्मात् ॥ २॥ कमलोऽप्यलपत्-वत्स ! विभूषा वचसां । सत्यं तत्त्वं स्मर स्वकीयगिरः || उपहसनीयो माभू-र्लोके शुद्धां च धेहि धियम् ||१|| यस्मात्तरला कमला । अतस्त्वमेतासु मुञ्च परिमूर्च्छाम् । तस्मै चैतां वितर । स्वगिरो न चलन्ति सन्तो हि ॥ २ ॥ यदुक्तंअलसायंते हि वि सज्जणेहि जे अक्खरा समुल्लविया । ते पत्थरटंकुक्कीरियव्व न हु अन्नहा हुंति ॥ किंच-यत्तेन सागरेण वाक्यं प्रोक्तं तत्तथैव जातं, क्वापि न तस्य क्षूणं दृष्टं व्योमारविंदमिव । किंच - हिमहिमकरकरधवले । कुलेऽस्मदीये कदापि केनापि । अनृतभणितिप्रकारै-रकारि न कलंकपंको हि ||१|| ततः स्वल्पजीवितकृते । ह्यनल्पकालोद्भवं यशो विशदम् ।। मा मलिनीकुरु तस्मा - तस्मै तहि पण्यं स्वम् ॥२॥ इत्याकर्णनाद् भृकुटिविकटमुख विमलो ऽवोचत् - ताताऽहितोऽसि मे त्वं । यत्सागरदत्ते पक्षपातपरः । तन्निजवेश्मन्येव । स्थेयं या नु मत्तप्तिः || १ || इत्युक्त्वा विमलः पूर्वमेवोर्वीपालपार्श्वं गत्वा नत्वा च प्राभृतदानपूर्वमुपाविशत् । राजापि तमुपलक्ष्य प्राख्यत्-महाभाग ! वरिवर्ति । शरीरे तव कौशलम् । किं दृष्टश्चिरकालेन । तत्सद्यः प्रणिगद्यताम् ।।१।। विमलोऽपि प्रांजलिर्व्यजिज्ञपत्-स्वामिन् विनामिसामंत - पालिपालितशासन ! ।। युष्मत्प्रसादप्रासाद - वासिनः कुशलं मम ।।१।। किंत्वकालांबुमुग्वृष्ट्या । देशांतरगतस्य मे ।। वक्रीभूतग्रहस्येव । दिवसा बहवोऽलगन् ||२|| घनं धनमुपार्ज्यागां । यावद्युष्मत्पुरांतिकम् ।। तावत्सागरदत्तेन । हृतं तदखिलं बलात् || ३ || तत्पार्थिव ! For Personal & Private Use Only प्र. ३७ उ. ३९ तातहित शिक्षाकर्णन भृकुटिविकट मुखः कमलः प्रश्नो. सटीका ॥२३६॥ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy