________________
प्र.३७ उ.३९ सत्यवचन चातुरी
रंजितः
कमलः
र भिक्षां भ्रमतो लगिष्यन्ति ।।१।। एवं तयोर्विवादं श्रुत्वा कमलो मौनमालंब्य ताभ्यां सहैव पुरो व्रजन्नेकस्मिन् क्रोशे से * गते गंत्रिकां प्राप, ततः स्त्रियमपश्यता सागरस्य सर्वस्वं गृहीष्यामीति मुदं वहता हे सूत ! सा स्त्री कथं न दृश्यत के * इति विमलेनोक्ते सारथिरुचे-भो भद्र ! सांप्रतमलं । सा बाला शूलवेदनादीना ।। प्रसवनिमित्तं विपिना-भ्यंतरे * - तिष्ठति स्पष्टम् ।।१।। एतस्यास्तु सुकेश्याः । पितरौ अग्रतने पुरे वसतः ।। तच्छुद्ध्यर्थं मयका | मातंगः प्रैष्यत में * त्वरितम् ।।२।। विप्रोऽहं सा पत्या । प्रहता रुष्टा गता तु पथि मिलिता ॥ एकग्रामगृहत्वा-तां मुक्त्वा नैव ते * गच्छामि ॥३।। इति तस्य जल्पत एव तन्माता मातंगदर्श्यमानमार्गा सुखाऽऽसनारूढा तेषां पश्यतामेव * र स्वसुताभ्यासमासदत्, तां च प्रसूतबालां बाला सुखासनीकृत्य तदंबा द्विजन्मनोऽग्रे सुतजन्म प्रोच्य स्वस्थानमगात् । * ततः सागरस्य सर्वाण्यपि वचांसि सत्यानि ज्ञात्वा विमलो मलीमसामास्यश्रियमाश्रयत्, कमलस्तु के * तत्सत्यवचनचातुरीरञ्जितोऽजनि, यतः-गुणिनि गुणज्ञो रमते । नाऽगुणशीलस्य गुणिनि परितोषः ।। अलिरेति * + वनात्कमलं । न दर्दुरस्त्वेकवासेऽपि ।।१।। ततः कमलश्रेष्ठियुक् सागरः प्रस्थाय स्वपुराभ्यर्णमागतो .
विमलमूचिवान्-बंधो ! स्वपण्यमेतत् । सर्वमपि प्रेष्यतां ममावासे ॥ विमलोऽप्यवोचत्-भ्रातरुपहासवचनं । न * * जातुचित्सत्यतां याति ।।१।। ततः स्वलभ्यं न मुञ्चामीति प्रतिज्ञाय सागरः सोत्सवं स्वसौधमध्युवास । विमलोऽपि * * सजनकः स्वनिकेतमाप, ततो द्वितीयेऽह्नि सागरो नगरबहिरेत्य विमलस्य सर्वमपि पण्यमात्मसात्कृत्वा * र वाटकेऽक्षिपत् । तदनु तस्मिन् वृत्ते वणिक्सुतैरुक्ते म्लानाननो विमलः कमलमाहस्म-तात ! त्वं यदि सद्यः ।
प्रश्नो .
सटीका ॥२३५॥
or Personal & Private Use Only