________________
* अकार्यपरिहारवैषयिकी-मम्मडछात्रकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यस्तृतीयं प्रश्नमाह -
प्र.३ ___ प्र० ३-को गुरुः ? हे भगवन् ! गुरुशब्देन पितृमात्रादयोऽपि लभ्यन्ते, उक्तं च-पिता माता कलाचार्य । *
को गुरुः? * एतेषां ज्ञातयस्तथा ।। वृद्धा धर्मोपदेष्टारो । गुरुवर्गः सतां मतः ।।१।। अतस्तन्मध्ये तात्त्विकः को गुरुः ? इति *
प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि तृतीयमुत्तरमाह-अधिगततत्त्वः, सत्त्वहिताभ्युद्यतः सततम् । अत्र व्याख्या* हे वत्स ! अधिगतानि यथावज्ज्ञातानि तत्त्वानि जीवाजीवपुण्यपापाश्रवसंवरबंधनिर्जरामोक्षलक्षणानि नवसंख्यानि * * येन स तथा, यतो ज्ञातजीवाजीवादिरेव स्वस्यान्यस्य च हितः स्यात्, यदाहुः श्रीशय्यंभवाचार्याः - जो जीवेवि * - वियाणइ । अजीवेवि वियाणइ ।। जीवाजीवे वियाणंतो । सो हु नाहीइ संजमं ।।१।। अज्ञातजीवाजीवादिस्तुर * नात्महितो नान्यहितश्च, इहापि त एवाहुः - जो जीवेवि न याणइ । अजीवेवि न याणई ।। जीवाजीवे अयाणंतो। * * कहं सो नाहीइ संजमं ॥११।। अत एव सत्त्वहिताभ्युद्यत इति । सत्त्वानां जीवानां यद्धितं अभीष्टं तत्राभ्युद्यतः के * सावधानः । न ह्येतदेकसमयापेक्षयोक्तं किंतु प्रतिक्षणमपि, अत एव सततं यावज्जीवमिति, तस्मादीदृगेव गुरुः + * स्यात् । अत्रार्थे आर्यमहागिर्यार्यसुहस्तिकथा, तथाहि - * इहैव जंबूद्वीपे द्वीपे भारते वर्षे एकविंशत्यब्दसहस्रप्रमपंचमदुःषमारके समजनि श्रीवीरजिनशिष्यः सुधर्मा * * नाम स्वामी पंचमो गणधरः, एकेन केनापि गुणेन यत्रा-धिके स्वतः स्वस्वगणं निवेश्य ।। दशापि ते गच्छमहीमहेशाः । * सटीका * प्रापुः पदं निर्वृतिनामधेयम् ।।१।। तच्छिष्यो जंबूनाम स्वामी, अन्यान्यपुंयोगपरायणासौ । पणांगनेवेत्यपवादभीता ।। * ॥२५॥
प्रश्नो .
www.jainelibrary.org