________________
*********************
* महादुरन्तो । जीवोऽप्यनादितर एव तथापि चैषः ।। आसेवते सकलजीववधाद्यकार्यं । जायेत येन हि सशल्य * प्र.४६ * इवातिदुःखी ।।१।। इति व्याख्यां श्रुत्वा अहो मन्मनोऽभिप्रायविदो गुरव इति भूपतिः सूरीन् व्यजिज्ञपत्-भगवन् * उ.४८ - प्रच्छन्नकृतं । जीववधादिकमकार्यमतिविषमम् ।। शल्यमिव प्रतिसमयं । मम मनसि खटत्करोतितराम्
हितेऽर्थे
प्रवर्तितव्यम् * तस्मादस्मात्कथमपि । निस्तारः स्यादिहैव तत्किमपि ।। उपदिश्यतां मदने । यथातदाश्वेव विदधामि ।।२।।
प्र.४७ * गुरवोऽपि जगुः-नृपैतत्प्रतिघाताय । जीर्णोद्धारविधापनम् || यतोऽयमुपदेशः स्या-त्साधूनामपि पापहृत् *
उ.४९ ।।१।। यदागमः- राया अमच्च सिठी । कुडुबिए वावि देसणं काउं ।। जिन्ने जिणआययणे । जिणकप्पीयावी
कारए ।।१।। तन्निशम्य गुरूनानम्य च स्वावासं गतो राजा जीर्णोद्धारादिधर्मकर्मनिर्मलितशल्यरूपप्रच्छन्नकताऽकत्यः से * क्रमेण स्वर्गमगात् । शत्रुञ्जयस्येति नृपस्य वृत्तं । श्रुत्वा तथा भव्यजना हितेऽर्थे ।। प्रवर्तितव्यं न यथा * कदाचिदकार्यशल्यं परिबाधते वः ।।१।।
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तावामरणशल्यरूपप्रच्छन्नाकार्यकरणे शत्रुजयनृपकथा ।। ___ आमरणशल्यरूपप्रच्छन्नाऽकार्यकरणवैषयिकीं शत्रुजयनृपकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यः सप्तचत्वारिंशं प्रश्नमाह
प्रश्नो. ... प्र.४७-कुत्र विधेयो यत्नः? व्याख्या-हे भगवन् ! कुत्र कस्मिन् यत्न उद्यमो विधेयः कार्यः? इति * सटीका * प्रश्ने शिष्येण कृते गुरुरपि तदनुयाय्येकोनपंचाशमुत्तरमाह-विद्याऽ भ्यासे, व्याख्या-हे वत्स ! विद्याभ्यासे २७६
For Personal & Private Use Only
www.jainelibrary.org