SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ *kkkkk * धर्मशास्त्रानुसारिविद्या पुनःपुनःपाठरूपे, विद्याभ्यासं विना पुमान् पशुरेव, भणितं च-आहारनिद्राभयमैथुनानि । * प्र.४७ * तुल्यानि सार्धं पशुभिर्नराणाम् ।। ज्ञानं विशेषः पशुमानवानां । ज्ञानेन हीनाः पशवो मनुष्याः ।।१।। अत्रार्थे - उ.४९ * विक्रमसेननृपकथा, तथाहि नरकादि वर्णनम् इहैव जंबूद्वीपे द्वीपे भारते वर्षे हर्षपुरं नाम नगरं, यस्मिन् गुरुमणिमयाऽऽलयकान्तकान्ति-प्रोद्यत्प्रभावविगल* द्गरलातिरेकान् ।। काकोदरानतितरां भ्रमतोऽगणांत-गुणन्ति रज्जुवदपास्तभया मनुष्याः ।। १।। तत्र विक्रमसेनो नाम राजा, राज्यादिकं पालयतोऽपि यस्य । समग्रविद्याभ्यसने प्रकामम् ।। प्रकाशतां स्वांतमलंचकार । कर्मानुसारान्मतिरंगिनां हि ।।१।। स नृपोऽन्यदा गुणाकराऽऽचार्यपाििदमां देशनामश्रौषीत्- भो भो भव्वा । * घम्मा । वंसा सेला अंजणा रिट्ठा य ।। मघा य माघवई । इय सत्त य नरयपुढवीओ ।।१।। आसुं नेरईयाणं । ” * कमेण आउ इग तिन्नि सत्त दस ।। तह स सत्तरस दुवीस । तित्तीस सायराउओ विणिदिटुं ।।२।। धणुसग तिकर * छ अंगुल । धणुपनरस बिकर बारसंगुलया ।। धणु इगतीसिगहत्थी । धणुणो दोसट्ठि दो हत्था ।।३।। धणुपणवीसाहिय । सयमेगं धणुणो य दुसयपन्नासा ।। तह चेव पण सयाइं । देहपमाणं च विन्नेयं ।।४।। * जुअलं ।। असुरा नाग सुवण्णा । विज्जू अग्गी य दीव उदही य ।। दिसि पवण धणिय इय । दस भवणवईणं * * निकायाओ ||५|| पढमनिकाए देवाण-मेग उदही तहाहिओ होइ ।। तद्देवीणं तिचऊ । पलियाइं हुंति सक्लाइं सटीका ॥६।। सेसेसु नवनिकाएसु । दाहिणुत्तरकमादिवढपलियं ।। दो देसूणे तद्देवी । अद्धपलियं च देसूणं ।।७।। भूया - २७७ प्रश्नो. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy