SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ******** ******** हेम - कुंभा आनायिता अपि ।। कोशागारे न तिष्ठन्ति । तिष्ठन्ति त्वद्गृहे पुनः ||२|| तदेतान् समुपादाय । व्रज भुंक्ष्व यथारुचि || मा भीरभीप्सितं दीना - दीनां देहि सदैव हि ||३|| इत्युक्त्वा श्रेष्ठिपदप्रदानपूर्वमूर्वीपतिस्तान् सर्वान् कनककलशान् दत्वा सोत्सवं पुण्यसारं स्वागारं प्रति विससर्ज । पुण्यसारोऽपि सर्वत्र जायमानबहुमानः श्रियं सत्पात्रादिदानेन सफलयन्नन्येद्युरुद्याने समवसृतं सुनंदकेवलिनं श्रुत्वा पित्रादिपरिच्छदस्तद्वंदनाय गतः । राजापि सपौरस्तन्निनंसार्थमगात्, प्रारेभे भगवताप्येवं देशना - भो भो भव्या एकमेवात्र पात्र - त्या मर्त्यामर्त्यनिर्वाणलक्ष्म्याः ।। क्रीडागारं भावसारं कुरुध्वं । यस्मादासूत्र्यर्हदाद्यैरपीदम् ।।१।। इत्यादिदेशनां शृण्वति सभालोके धनमित्रः स्वपुत्रप्राग्भवस्वरूपं केवलिनमपृच्छत्-भगवन्नमुना पुण्य-सारेण मम सूनुना ।। पूर्वजन्मनि कीदृक्षं । धर्मकर्म विनिर्ममे || १ || येनास्यासन् श्रियोऽमेया । राजादिजनमान्यता ।। भाग्यं तथा च सौभाग्यं । तत्प्रसद्य निगद्यताम् ||२|| भगवानप्यवादीत् श्रेष्ठिस्तव सुतः पुण्य- सारोऽत्रैव पुरे पुरा ॥ भूर्धदाभिख्योऽभवत्प्रकृतिभद्रकः ||१|| कदाचिदस्य सदने । कश्चिन्मासिकपारणे ।। मुमुक्षुराययो साक्षा-ज्जंगमः कल्पवृक्षवत् ||२|| ततः समुल्लसद्भाव-भरनिर्भरभानसः ।। अकारयन्मुनेर्भक्तैः । प्रासुकैरेष पारणम् ।।३।। तत्पुण्येन विपद्यासा - वासीत् कल्पे तृतीयके ।। ततश्युत्वैष ते पुत्रो - ऽभूदहो दानजं फलं ||४|| इत्याकर्ण्य स्मृतप्राग्भवः श्रेष्ठिभूः प्रांजलिर्गुरून् व्यजिज्ञपत् - पूज्या यदेककस्यापि । प्रदानस्येदृशं फलम् ।। तत्संप्रति श्रावकत्वं । मयि विन्यस्यतांतराम् ||9|| ततो गुरवः श्रावकधर्मदानेन तं सपरिकरं पुण्यसारं For Personal & Private Use Only ucation International **** प्र. ४५ उ. ४७ स्मृत प्राग्भवः श्रेष्ठिभूः प्रश्नो. सटीका २७१ www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy