________________
चेटकभाग्यविपर्ययः
* शिलायते, द्वितीये तु भ्राम्यति सति भ्रमकं विनापि सबलमप्यरिबलं छिन्नशाखिवन्निपतति । ततः सुरासुरनरा- * * णामिंद्राश्चेटकेन समं समरमारेभिरे । चेटकनृपोऽपि विहस्तो नागरथिपौत्रं शुद्धश्राद्धधर्मकर्मठं षष्ठभक्तभोजिनं * * विक्रमपरं वरुणाख्यं सेनापतिमुवाच-सुभटपटिष्ठ सुदुस्सह-तरेऽत्र रथमुशलसंज्ञके समरे । त्वामेवैकं मुक्त्वा । *
नान्यः स्थातुं प्रभुर्भवति ।।१।। तत्संप्रति त्वमाजौ । सज्जीभव दलय परदलं सकलम् ।। उज्ज्वलय कुलनभस्तल-ममलेन * निजं यशःशशिना ।।२।। स्वामिन् प्रमाणमित्युक्त्वा वरुणो मंथाद्रिवत्कोणिकबलजलधिं मंथयितुमुपाक्रंस्त, नान्यथा * * सतां भणितिः । उक्तं च-छिज्जउ सीसं अह होउ । बंधणं चयउ सव्वहा लच्छी । पडिवन्नपालणे पुण । र सुपुरिसाणं जं होइ तं होउ ।।१।। ततो भवितव्यतावशादशोकचंद्रनरेंद्रसेनान्या बाणेन मर्मणि विद्धो वरुणः । । * वरुणोऽपि कोपात्तं हत्वा ततो महाहवान्निरगात् । ततो जीविताशारहितो वरुणः सम्यगाराधनां विधाय प्रथमे है * देवलोकेऽरुणाभे विमाने चतुःपल्योपमायुष्कोऽमरोऽभूत्, ततश्च्युतो विदेहे सेत्स्यति । इतश्च स्वयमेव चेटकः + * कोणिकविनाशाय धनुष्याकर्णांतं शरं संदधे । तदा कोणिकाग्रे शक्रेण वज्रकवचे कृते स चेटकमुक्तो बाण - * आस्फाल्य भुव्यपतत् । कोणिकपृष्ठे च चमरेणायसः संनाहश्चक्रे, एवमुभयत्राप्यासीदशोकचंद्रस्य दिव्यं रक्षणं, है * अहो बलीयान् प्राक्कृतपुण्यप्राग्भारः ! यदाह-संगामे हयदुग्गमे हुयवहे जालावलीसंकुले । अंभोहिम्मि के * समुल्लसंतलहरीलंघिज्ज-माणांबरे ।। कंतारे करिवग्घसीहविसमे सेले बहूवद्दवे । सव्वो पुव्वभवज्जिएहि पुरिसो *
पुन्नेहिं रक्खिज्जए ।।१।। चेटकोऽपि सत्यप्रतिज्ञो नामुंचत् पुनरिधू नियमभंगत्वात्, द्वितीयेऽप्यह्नि चेटकेन मुक्तो ।
प्रश्नो.
सटीका ॥६८॥
Jan Education International
Personal & Private Use Only
www.jainelibrary.org