________________
* नो चेन्मच्छरशय्या-शयनं भवतो भृशं भविता ।।१॥ चेटकोऽपि तद्वाग्नाराचविद्ध इत्यभ्यधात्-रे बाल ! * प्र.९ * सुकुमालांग ! विरमास्माद्रणोत्सवात् ।। मा मे प्रदेहि दौहित्र-वधसंबंधिपातकम् ॥१॥ ततः क्रुद्धः कालः महाशिलाकंटक * कालदंडसदृक्षैर्विशिखैश्च्छिन्नास्त्रध्वजपटं चेटकमकरोत्, तदा ह्याकुलो वैशालीपरमेश्वरोऽपि दैवतशरेण कालं । रथमुशलाख्य
रणम् * कालनिलयमनैषीत् । अचकलत्तदानीं कालगभस्तिमालिन्यस्तमितेऽखिलमपि चंपाधिपबलकमलमस्मैरभावम् । * * विकसतिस्म चेटकराजनिशाराजेऽभ्युदिते तत्कटककैरवम् । ततो मिथोऽपहारं कृत्वा स्थिते उभे अपि सैन्ये, के
प्रातः पुनः कोणिकः कालस्थाने महाकालमभ्यषिंचत् । सोऽपि काल इव महाकालश्चेटकेन प्रापितः पंचताम् । * इत्थं हतास्ते दशापि दशभिर्दिवसैर्दारुणे रणे, ततो बंधुशोकांबुधिमग्नश्चंपाधिपोऽध्यासीत्-दुर्जेयश्चेटकराट् । । * दैवतबाणानुभावतस्तस्मात् ।। एतज्जयाय देवा-राधनयलं करोमितराम् ।।१।। उक्तं च-उद्यमं साहसं धैर्यं । बलं *
बुद्धिः पराक्रमः ।। षडेते यस्य विद्यन्ते । तस्य देवोऽपि सप्तमम् ।।१।। ततोऽस्थात्कोणिकोऽष्टमभक्तेन देवभक्तिपरः, A * तत्तपसाकृष्टावागतौ शक्रचमरौ, अहो अचिंत्यशक्ति तपोमाहात्म्यम् ! यदुक्तं यद्रं यदुराराध्यं । यच्च दूरे । * व्यवस्थितम् ।। तत्सर्वं तपसा साध्यं । तपो हि दुरितक्रमम् ।।१।। ततस्ताभ्यामभ्यधायि-राजन् वदावयोरग्रे । * * कार्यं कुर्वो यथा तव ।। कोणिकोऽप्यभणत्-सुराणामधिपौ मंक्षु । मार्यतां चेटको नृपः ।।१।। ताभ्यामप्युक्तं-कोणिक ! * चेटकभूपं । नैवावां हन्व आवयोः स यतः ।। साधर्मिकस्ततस्ते । शरीररक्षां करिष्यावः ॥१॥
सटीका * ततश्चमरो महाशिलाकंटकाढू रणमपरं च रथमुशलाख्यं कर्तुममन्यत । आये युद्धे कर्करोऽपि क्षिप्तः ॥६७॥
प्रश्नो.
Z
ducation International
& Private Use Only
www.jainelibrary.org