SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ धनदस्य *********************** * कदाचिज्जनितजनताहर्षासु वर्षासु निगर्जति सति मदनमेदिनीपतिमतंगजानीकप्राये पर्जन्ये पतंतीषु विरहिणीहृदय-* प्र.२० * भेदनशरप्रसरासु जलधारासु वासवेश्मनि विद्युल्लतया प्रियया सह तल्पगतः प्रबोधितप्रदीपोद्योतनाशितांधकारो विषाद र धनदः प्रत्यासन्नसौधे चित्रशालायां दत्तदीपायाः कस्याश्चिन्नार्या इति प्रलापमश्रौषीत्-हा नाथ ! मामनाथां । * कारणम् * मुक्त्वा देशांतरं प्रति प्राप्तः ।। संप्राप्तो घनसमय-स्तथापि न त्वं त्विह प्राप्तः ।।१।। गर्जाविधुत्त्रस्ता कं । शरणं * निशि पुरा प्रपद्येऽहम् ।। निपतति वारां पूरे । श्रवति कुटीरं तथा चैतत् ॥२॥ किं रुदतां डिंभानां । ददामि * निष्ठितचिरंतनद्रव्या ।। अहह कृता दुःखानां । कुलगृहमहमेव हतविधिना ॥३॥ इत्याकर्ण्य धनदोऽपि * सखेदमध्यासीत्-अहहानुभवत्येषा । वराकी जीवितेशितुः ।। वियोगाऽनलसंतप्त-विग्रहा कष्टमीदृशं ॥१॥ रा तद्वच्चंडा प्रचंडा च । दयिते मद्विवर्जिते ।। ईदृक्षं दुःखमापन्ने । भृशमेव भविष्यतः ।।२।। इति चिंतनानंतरमेवाऽ* विरलगलन्मुक्ताफलस्थूलबाष्पजलकणः स विद्युल्लतयाऽऽलेपे-विकस्वरसरोजाक्ष जीवितेश ! किमेतकत् ।। विषादकारणं ब्रूहि । कुरु मामपि दुःखिनीम् ।।१।। तेनापि तन्निबंधवशात्स्वकलत्रयोः स्वरूपमुक्तम् । विद्युल्लतापि + * तत् निशम्याऽप्रकाशिताऽऽस्यविकारांतर्मनसमिति व्यमृशत्-मया ज्ञातमियत्काल-महमेव प्रियाऽस्य यत् ॥ * * नाज्ञाय्यस्य शठस्य स्तो । मत्तोऽपि द्वे प्रिये प्रिये ॥१॥ अतोऽस्य चित्ते ते एव । वसतो नह्यहं पुनः ॥ यतस्तदनुराग्येष । रमते मां मनो विना ।।२।। एतावतापि नो पूर्णं । यन्मां मुक्त्वा तदन्तिकम् ।। गन्तुं वांछत्ययं प्रश्नो. * तस्मा-द्वोध्यते याति नो यथा ।।३।। अथ चेद् दुष्टधीरेष । हठात्तत्र प्रयास्यति ।। तदा स्वयमयं ज्ञाता । * सटीका * मत्कलाया विजूंभितम् ।।४।। इति ध्यात्वा साभ्यधत्त-जीवेश ! त्वां विना नैव । जीवितुं क्षणमप्यलम् ।। त्वया * ॥१४९॥ Jain Education Inter n et For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy