________________
* तु गम्यते तत्र । न जाने किं भविष्यति ।।५।। यदाह-गंगासंगेण विणा वि । जलणिही होइ जलणिही चेव ।। गंगा * प्र.२०
उण तेण विणा । भण कह खणंपि विसमइ ॥१॥ धनदोऽप्यगदत्-प्रिये ! दिनानि कतिचि-तत्र स्थित्वा ततः - विद्युल्लता * पुनः । एष्यामि त्वां विना यस्मात् । प्राणितुं नाहमप्यलम् ।।१।। उक्तं च-पुष्पोत्तरेषु तरुषु भ्रमरा भ्रमेण । भ्रान्तिं दत्तमन्त्रित * करोति कुरुतामपरापरेषु ॥ जानातु मालति कलां कथमन्यथाऽसौ । लोकोत्तरस्य तव सौरभवैभवस्य ।।१।। अथ *
करंभकः * त्वमादिशस्येवं । गंतव्यं नैव यत्त्वया । तदा तिष्ठामि को नाम । प्रियाज्ञाभंगकृद्भवेत् ।।२।। तदाकर्ण्य मनाक् । * तूष्णीमास्थाय च सा पुनरुचे-ऐवं चेन्नाथ ! तर्हि त्वं । गच्छेदानीं तु दुर्गमाः । मार्गा निवृत्ते वर्षौ । यद्युक्तं * * तद्विधीयताम् ।।१।। ततोऽस्थाद्धनदः, व्यतीता प्रावृट, जाते च गलहस्तितदुष्काले शरत्काले विद्युल्लतादत्त* दधिमिश्रकूरकरंभकसंबलमादाय धनदः कुशस्थलपुरं प्रति प्रतस्थे । प्राप्तो मध्याह्ने ग्राममेकं, विश्रांतस्तत्र । * शतपत्रराजिराजितसरस्तीरतरुतले । ततो मुखं करौ क्रमौ च प्रक्षाल्य देवगुरुस्मरणं विधाय भोक्तुमिच्छुः स इति के * दध्यौ-यद्यस्मिन् समये कश्चिदागच्छत्यतिथिस्तदा ।। वितीर्य तस्मै ग्रासार्ध-मपि स्यां पुण्यभाजनम् ।।१।। यतः - * ग्रासादर्धमपि ग्रास-मर्थिभ्यः किं न दीयते ॥ इच्छानुरूपो विभवः । कदा कस्य भविष्यति ।।१।। एवं विमृशन् है * सोऽपश्यदेकं पार्श्ववर्तिदेवकुलान्निःसरन्तं ग्राम प्रति प्रतिष्ठमानं भस्मोद्धूलितांगं तुंबिकापात्रपाणिं तपस्विनम् । * * ततस्तमाहूय सोऽदात्तस्मै करंभका), पर्याप्तमिति सोऽपि तापसस्तत्रैव सरस्तीरे कृतावश्यको भोक्तुं प्रावर्तत । प्रश्नो. * धनदोऽपि भोक्तुमुपविष्टो यावत्कवलं करेऽकरोत्तावत्केनापि क्षुतं, धनदोऽपि शंकितः क्षणमेकमस्थात्, ततस्तपस्वी * सटीका * करंभास्वादानंतरमभूद् बोत्कटः (=बोकडो इति भाषायाम्) । धावितश्च संकाशपुराभिमुखं, क्वैष याति ? इति ॥१५०॥
Je
u calon International
nal &Private Lise Only