SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ *kkkkkkkkkkkkkkkkkkkkki * श्राद्धत्वभित्तृतीयस्तु । तुर्यः सम्यक्त्वघातकः ।।५।। तथाहि चाद्यो देवत्व-कृद् द्वितीयो नरत्वदः । तृतीयस्तिर्यक्त्वदायी। * प्र.१० * तुर्यो नरककारणम् ।।६।। अतश्चतुर्विधोऽप्येष । क्रोधः पर्यनुतापकः ।। दुर्गतेर्वर्तनी वैर-कारी शिवपुरार्गला ।।७।। भदन्त ! रा आदावुत्पद्यमानोऽयं । क्रोधो वह्निरिवाधिकम् ।। संदहत्याश्रयं पश्चा-दन्यं दहति वा न वा ।।८।। तत्क्रोधवढेर करिरूपोऽयं ह्राय । प्रशमाय शमाऽमृतम् ।। श्रयध्वं येन योऽत्रापि। परत्राऽपि भवेत्सुखम् ।।९।। इति व्याख्यां श्रुत्वा * कः ? * सर्वगिलरक्षो यतिपति नत्वा चोवाच-वाचंयमपते ! युष्म-द्वचनाऽमृतपानतः ।। हृदयस्थो मम क्रोध-कृशानुर्विलयं * ययौ ।।१।। अस्माच्च नाऽनणीभावं । भजे भीमकमारतः ।। येन यष्मत्पदाऽम्भोज-प्रणत्यै प्रगणीकृतः ।।२।। पूरा र पौरेष्वमोचि क्रुध् । कुमारस्य निरीक्षणात् । इदानीं तु त्वत्प्रभावा-दपकारिणि राजनि ॥३॥ मुनिवर्यो ऽप्युवाच-निशाचर त्वया साधु । साधु चक्रे मयापि हि । उपकारं तव ज्ञात्वा । विदधे देशनेदृशी ।।१।। * अत्रांतरे नरेशभूर्यावत्किमपि वक्तुकामोऽभूत्तावत्तत्र सजलजलदवद्गारवं कुर्वन्नागादेको नागः । तद्दर्शनादेव हैं * देवदानवमानवभृतायां सभायां क्षुभितायां कुमारस्तं करिणं स्वपाणिस्पर्शेन संधीरयामास । सोऽपि करी करं * * संकोच्य मुनिवरमानम्यालेख्यलिखित इव स्थिरमवस्थितः । अस्मिन् क्षणे किमेष जातिस्मरणी वारणः ? किं * वाऽयं करिरूपो देवो दानवो विद्याधरो वा ? इति भीमकुमारेण पृष्टो यतिप्रष्ठोऽभाषिष्ट-भद्र योऽयं करी । प्रश्नो. * सोऽस्य । पुरस्येशः पुराजनि ।। श्रीकनकरथाख्यस्य । भूपतेः प्रपितामहः ।।१।। स मृत्वा यक्षतां प्राप्य । सर्वं- * सटीका * गिलेन रक्षसा ।। कदर्थ्यमानमात्मीयं । पौत्रपुत्रं विलोक्य च ।।२।। तद्रक्षणाक्षमं स्वं च । मत्वा कालीसुरीगृहात् ।। * ॥९२॥ Jan Education International or Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy