________________
कन्याः
* चाद्भुतश्रियः ।।२।। तत्पुत्र्यः सन्ति कनक-प्रभा ताराप्रभा तथा ॥ चंद्रप्रभा तथा सूर-प्रभा त्रैलोक्यदीपिका * प्र.३४ * ॥३।। सभास्थेनाऽन्यदा पित्रा । क आसां भविता पतिः ।। इत्युक्तः कथयामास । कश्चिन्नैमित्तिकोत्तमः ॥४॥
उ.३६ राजन् यस्ते कनिष्ठोऽभू-त्सोदरः शूरशेखरः ।। मृत्वा मनोरथाभिख्यो यक्षीभूतोऽस्ति सोऽधुना ।।५।। करोति च *
जातानुरागाः
पञ्चाऽपि * त्वयि प्रीतिं । भ्रातृभावेन पूर्ववत् ।। अतस्तत्पार्श्ववर्तिन्य । एताः प्राप्स्यन्ति वल्लभम् ।।६।। ततः पित्रार्पिताः । * पुत्र्यः । सर्वा यक्षाय सोऽपि ताः ।। सामान्यजनदुर्दर्शा । अर्काद् द्विगुणतेजसः ।।७।। कृत्वा पातालभवने* ऽस्थापयच्चेत्तवेप्सितम् ।। स ददाति तदा तस्मात् । ता एव प्रार्थयेत्तराम् ।।८।। युग्मम् ।। तासामहं पुनर्धात्री । - नाम्ना वेगवती तव ।। रूपादिकगुणाकृष्ट-मानसेति व्यजिज्ञपम् ।।९।। देवदिन्नोऽपि यदंबाऽऽदिशति तत्प्रमाणमिति * प्रोच्य गतो यक्षपार्श्वमेवमुवाच-यक्षाऽर्पय तृतीयेन । वरेण मम कन्यकाः ।। याः पातालगृहे छन्नं । निःक्षिप्ता रे * सन्ति हि त्वया ॥१॥ तन्निशम्य यक्षोऽपि साश्चर्योऽचिंतयत्-जाने जातानुरागाभि-स्ताभिरात्मा कदाचन ।। अस्य * - संदर्शितो भावीतरथा वेत्त्यसौ कथम् ? ॥१॥ इति ध्यात्वा यक्षोऽभ्यधात्-वत्स ! सन्ति परं बाढं । तार * दुरालोकदर्शनाः ॥ देवदिन्नोऽप्यूचे–मन्ये यक्ष ! तथापि त्व-मेकवेलं प्रदर्शय ॥१॥ ततो यक्षेण त्रैलोक्यदेवी* वर्जास्ताश्चतस्रः कन्यास्ततआनाय्य दर्शिताः, देवदिन्नेंदुदर्शनात्तासां ननाश तेजोलेश्या, जातास्ततस्ताः स्वभावरूपाः, ॐ
प्रश्नो. * ततः पंचमीमपि दर्शयेति श्रेष्ठिसुतेनोक्ते यक्षोऽप्याख्यत्-धीमंश्चतसृणामप्येतासामधिकरुक्त्वतः । अतीव हि
सटीका दुरालोका विभाकर-विभावसा ।। तथापि दर्शयेति देवदिन्नोदिते गुह्यकेन प्रकटीकृत्य पंचम्यपि दर्शिता, सापि ॥२२०॥
For Personal & Private Use Only
www.jainelibrary.org