SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ * अहो दुर्निवारः स्मरव्यापारः ! यतः-विकलयति कलाकुशलं । हसति शुचिं पंडितं विडम्बयति ।। अधरयति * प्र.४१ * धीरपुरुषं । क्षणेन मकरध्वजो देवः ।।१।। ततस्त्रपां विहायान्वहं तदर्थं विवदानौ ज्ञात्वा नृपतिरिति शिक्षयामास-* उ.४३ वत्सावन्येऽपि वेश्यार्थं । कलहं नैव कुर्वते । अतः कथं युवां प्रांशु-वंशजातौ सहोदरौ ।।१।। दोषावासासुर आदरेण त्याज्या:* वेश्यासु । यः संगः प्रविधीयते ।। स गरिष्ठगुणप्रष्ठैः । शिष्टैस्त्याज्या भवेत्तराम् ॥२॥ उक्तं च-या विचित्र-* कार्यचर्या * विटकोटिविघृष्टा । मद्यमांसनिरताऽतिनिकृष्टा ॥ कोमला वचसि चेतसि दुष्टा । तां भजन्ति गणिकां न * * विशिष्टाः ।।१।। तदासु क्षणरागासु । संध्याभ्रपटलीष्विव ।। अवैमि युवयोः संग-रंगोऽत्यर्थमनर्थकृत् ॥३॥ अतो वारांगनामेनां । महाव्यसनवीरुधः ।। मूलं विमश्य स्रागेव । मञ्चतं मम वाक्यतः ॥४॥ इत्यादिवाक्येन के क्ष्मापेन शिक्षितावपि तौ सलोचनावप्यकत्याचरणादंधप्रायौ परस्परं प्रस्फरन्मत्सरौ वेश्यानिमित्तमत्यंतमयध्यतां, * * ततस्तयोः पापयोरेवं विवादं वीक्ष्य नृपो विषमास्वाद्य परभवमवाप, अभिनंदितापि पतिविरहविधुरा प्रस्वादितकालकूटा है * कालधर्ममसाधयत् । तावपींदुषेणबिंदुषेणौ तस्यां वेश्यायामत्यंतानुरागपरौ क्रोधोद्धरौ मिथो युद्ध्वा कीनाशदासता* मगमताम् । इतींदुषेणस्य तथा च बिंदु-षेणस्य वृत्तं परिभाव्य भव्याः ।। अकार्यचर्यां त्यजताऽऽदरेण । यथांधभावो भवतां भवेन्न ।।१।। प्रश्नो. ॥ इत्याचार्यश्रीदेवेन्द्रसूरिविरचितायां प्रश्नोत्तररत्नमालावृत्तावकार्यांधत्वे इंदुषेणबिंदुषेणकथा ।। सटीका अकार्यांधवैषयिकीमिंदुषेणबिंदुषेणकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो द्वाचत्वारिंशं प्रश्नमाह ॥२५७॥ d an interne Parvate Lise Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy