________________
* समुच्चयवाची निश्चयार्थो वा, अत्रार्थे ध्वजभुजंगकथा, तथाहि
प्र.६४ * इहैव जंबूद्वीपे द्वीपे भारते वर्षे शालिग्रामो नाम ग्रामः, यस्मिन् मनुष्याः सुविशालशालिक्षेत्रावली- *
उ.८३
वित्तस्य * संभवदक्षतानाम् || आहारतो हृष्टहृदो भवन्ति ।। पीयूषपानादिव देवताः स्वः ।।१।। तत्र सिंहपालो नाम *
त्यागे राजपत्रः उत्कटरिपभटकरटि-घटाकरटस्थलदलनाय || सिंहायितेनेह महीवलये । येन बलेन विरेजे ||१||
ध्वजभुजंग * तस्य यशोमती नाम जाया, या मदबंधुरसिंधुरचारा । या शशिमंडलवदनाकारा ।। या विनयादिकगुणगणसारा। *
कथा * या न कदाचन विधृतविकारा ।।१।। तयो राजपालो नाम सूनुः, औदार्यधैर्यादिगुणेररीणे-र्यः संयुतोऽपि प्रसभं * * सिषेवे ।। द्यूताह्वयेन व्यसनेन यस्मात् । सर्वत्र सर्वे क्व गुणा भवन्ति? ।।१।। स सदेव द्यूतेन द्रव्यं हारयति, * ततो दूरीभूतः स्वजनः, अहह ! द्यूतव्यसनविजूंभितम्, यदुक्तं-करघट्ठा नहपंडुरा । सज्जण दूरी होय ।। सूना * देउल सेवियइ । तुज्झ पसायण जूय ।।१।। अन्यदा तत्पितर्युपरते निरर्गलत्वाद्राजपालेन सर्वस्वं हारितं, जातो * * निर्धनः, कदाचिद्भोजनार्थमागतो राजपालो जनन्याप्यूचे-हे वत्स भोजनं कृत्वा । द्रागिंधनमुपानय ।। यतो न * - तद्विना पाक-क्रिया भवति जातुचित् ।।१।। तत् श्रुत्वा भोजनं कृत्वा निशितं परशुं गृहीत्वा राजपालो वनं * गतो महान्तमनोकहं वीक्ष्य यावतच्छेदनायोद्यतोऽजनि, तावत्तदधिष्ठायको गुह्यको जगो-हे महाभाग ! मा *
प्रश्नो . * भांक्षी-वृक्षमेनं मदाश्रयम् ।। संतुष्टोऽस्मि मनोऽभीष्ट-वरं वृणु न संशयः ।।१।। राजपालोऽप्यलपत्-यक्षराज * सटीका * यदायाचे । तदा दद्यास्तरां वरम् ।। संप्रत्यनेन नो कार्यं । तत्तिष्ठतु तवान्तिके ।।१।। यक्षेणाप्येवं स्वीकृते ४२८ ..