________________
द्विगुणं तनौ । अतस्त्वदाह्वानकृते । प्रहिता तेन चास्म्यहम् ॥२॥ सोऽपि तत्कपटनाटकमविदन्नवदत्-भद्रे हहा प्र.१७, * मया नैतद् । ज्ञातं तत्त्वं व्रज द्रुतम् ।। अहं तु त्वत्पदैरेवा-गच्छन्नस्मि न संशयः ॥१॥ तदाकर्ण्य सागात् । सोऽपि से
प्रत्युत्पन्नमति
सुदर्शनस्य * सुहृद्गृहमुपेतस्तामूचे-कल्याणि कथयास्माकं । पुरो मित्रं क्व वर्तते ।। साप्याहस्म-हे प्राज्ञागम्यतामग्रे । शयानोऽस्ति *
प्रतिज्ञा अभवत्सखा ।।१।। सोऽपि किंचिदभिसृत्य पुनरूचे-भद्रेऽत्रापि न मे मित्रं । किमन्यत्र ययौ क्वचित् ।। साप्याख्यत्* विद्वन्मूलापवरके । प्रसुप्तोऽस्ति सुहत्तव ।।१।। तत्रापि प्रविशन् वयस्यमपश्यन् स स्माह-कपिले कपिलोऽत्रापि। * * नास्ति मे परमः सखा ।। तत्सत्यं मे पुरो ब्रूहि । न हास्यावसरोऽधुना ॥१।। ततः सा पटुकपटा कपाटसंपुटं *
दत्वाऽनंगजनकानि स्वांगानि प्रकाश्य दृढबंधनामपि मेखलां श्लथीकृत्याऽभिबध्नती कटाक्षविशिखान् मुञ्चन्ती र * प्रोचे-नाथाऽत्र कपिलो नास्ति । तस्मान्मामुररीकुरु ॥ विभेदं नैव पश्यामि । भवतः कपिलस्य च ।।१।। दंभेनापि * * तदद्याशु त्वदागमघनागमः । निर्वापयतु मेंऽगाद्रौ । प्रसर्पन्तं स्मरानलम् ।।२।। अतो मां चिरकालीन-मदनानल* विह्वलाम् ।। स्वांगसंग-सुधावृष्ट्या । समाश्वासय सम्प्रति ॥३।। अहो ! विधेरिव दुर्विचिंत्योऽस्याः कोऽपि * न कपटप्रपञ्च इति तन्नयनशराभिन्नशीलवर्मा प्रत्युत्पन्नमतिः सुदर्शनः स्माह-मुग्धे यूनामिदं युक्तं । किंत्वहं पंडको
ह्यतः ॥ मुधाऽनेन मदीयेन । नरवेषेण वंचिता ॥१॥ ततस्तया विरक्तया गृहान्निर्वासितः स्ववेश्मन्यागतः के * सुदर्शन इति प्रतिज्ञातवान्-अतः परं परागारे । क्वचिदेकाकिना मया ।। न गन्तव्यं यतः प्रायः । स्वभावचपलाः
सटीका स्त्रियः ।।१॥
॥१२६॥
प्रश्नो.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org