________________
* कुर्यास्त्व-मागच्छ स्वच्छ-मानसात् ।। गुरून् वंदस्व सेवस्व । सामाचारी महात्मनाम् ।।१।। त्वत्पिता तादृशीं * प्र.१२ * स्वर्द्धिं । परित्यज्याऽग्रहीद् व्रतम् ।। त्वं त्वात्तचरणोऽप्यन्य-स्त्रीच्छुस्तन्नैव सुंदरम् (श्रियमेवं समीहसेपाठा.) * के चौराः ? * ॥२॥ इत्यादिना प्रबोधितोऽरिहन्नस्तया गुरुपादमूलमानीयत । सोऽपि गुरुपार्श्वे आलोचनापूर्वं पुनर्वतमादायाऽनशनेन । * खरकरकरप्रतप्तां शिलामाश्रित्य नवनीतपिंडवद्विलीय समाधिना विपद्य सुरः समजायत । सापि भद्रा स्वं साधयित्वा * * सुगतिमगात् । इत्यरिहन्नजनन्या वृत्तं । श्रुत्वा भव्यजना निजचित्तम् ।। स्नेहसुरावशगं न विधेयं । वांछथ यदि * *शिवसौख्यममेयम् ।।१।।
॥ इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्तौ स्नेहमदिरायामरिहन्नमातृभद्राकथा ।। स्नेहमदिरावैषयिकीमरिहन्नमातृभद्राकथां श्रुत्वा पुनरपि शुश्रूषुः शिष्यो द्वादशं प्रश्नमाह -
प्र०१२-के च दस्यवः ? व्याख्या हे भगवन् ! चशब्दः समुच्चये, के च दस्यवश्चौरा ? (शत्रवः पाठा.) * * इति प्रश्ने शिष्येण कृते गुरुरपि तदनुयायि द्वादशमुत्तरमाह-विषयाः, व्याख्या-हे वत्स ! स्पर्शनरसनघ्राणमें चक्षुःश्रोत्ररूपाः पंचेंद्रियव्यापारा विषयाः परमार्थतस्तस्करा (वैरिणः पाठा.) इति, यथा हि स्तेना( वैरिणः पाठा.) . * देहिनमपाये क्षिपन्ति, तथाऽमी विषया अपि तपश्चरणाद्यनियंत्रिता जीवं संसारदुःखे पातयन्ति । यदुक्तं के * संयममंजर्यां-इक्किक्केणवि इंदिएण । लब्भइ दुक्खसहस्सं ।। जस्स पुण पंच विमुक्कला । कह कुसलत्तणं तस्स *
सटीका * ॥१॥ अत्रार्थे सुरसुंदरनृपकथा, तथाहि -
* ॥१०३॥
प्रश्नो .
an inte
song
For Personal & Private Use Only
www.jainelibrary.org