________________
K*****************
* अणन्नमणो ।। जइवि न पावइ मुक्खं । अवस्सं वेमाणिओ होइ ।।१।। ततो राज्यं सहायात-पद्मोत्तरतनूभवे ।। * प्र.६ * दत्वा तत्रैव धात्रीशो । मुनिपार्श्वेऽग्रहीद् व्रतम् ।।११।। प्रपाल्य निरतीचारं । चारित्रं दिनसप्तकम् ।। स राजर्षिर- पितृमातृ * भूद्देवः । कल्पे सौधर्मनामनि ।।१२।। ततश्च्युतः पद्मरथ-नृपजीवस्तवांगभूः ।। अभूत् श्रीशेखराभिध । ईदृगैश्वर्य- कलत्रकलितस्य * भाजनम् ।।१३।। तन्महाराज संसार-रूपे पथि शरीरिणाम् ।। भ्रमतां निश्चलं जैन-धर्म एव हि शंबलम् ।।१४।।
श्रीशेखरस्य
दीक्षा * इत्याकर्ण्य जातजातिस्मृतिः श्रीशेखरो नतिपूर्वं व्यजिज्ञपत्-भगवन्नेवमेवैत-द्यद्भवद्भिर्निवेदितम् ।। संविग्नं गृह
शिवाप्तिश्च वासान्मे । मानसं यच्छ तव्रतम् ।।१।। गुरवोऽप्यूचुः-यद्येवं तर्हि भो भद्रा-नुज्ञाप्य पितरौ व्रतम् ।। गृहाणापरथा । स्वामि-जीवादत्तं न कल्पते ।।१।। ततः श्रीशेखरः पितृपादयोर्निपत्य व्यजिज्ञपत्-पूज्यौ मयि कृपां कृत्वा-ऽनुजानीतं के व्रताय माम् ।। तावेव मातापितरौ । यौ सुतस्य हितावहौ ।।१।। इत्यकांडाशनिपातवद् दुस्सहं श्रुत्वा पितरौ सगद्गदं *
जगदतुः-वत्स कोऽयमकाले ते । दीक्षादानमनोरथः ।। चिरं राज्यसुखं भुंक्ष्व । पश्चाद्यदुचितं कुय * श्रीशेखरोऽप्याहस्म-पितृपादाः केन कल्यं । दृष्टमात्महितैषिणा ।। अतो धर्मांतरायोऽयं । न कर्तव्यो मनागपि *
॥१॥ पितरावप्यूचतुः-यद्येवं वत्स तावा-मप्येतर्हि सह त्वया । परिव्रज्यां गृहीष्यावः । क सार्थः पुनरीदृशः र * ॥१।। ततः श्रीशेखरो हर्षेण सुतायत्तं राज्यं कृत्वा पितृमातृकलत्रकलितो गुरुपादमूले प्रव्रज्य केवलीभूय च में * शिवमवाप । इत्थं त्रिविक्रमनरेश्वरनंदनस्य । श्रुत्वा चरित्रमतिशायि शरीरभाजः ।। सद्धर्मशंबलविधौ यतनीय-*
प्रश्नो . T मेव । येनाभवं भवति वोऽभिमतार्थसिद्धिः ।।१।।
सटीका ।। इत्याचार्यश्रीदेवेंद्रसूरिविरचितायां प्रश्नोत्तररलमालावृत्ती धर्मपाथेये श्रीशेखरकुमारकथा ।।
॥५३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org