SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ कृत * मरांगनानां हरिणीदृशां सितैः ।। नेत्रैः परिभ्राजति पुंडरीकिणी-भ्रमं सृजन्तीव निवासिमानसे ।।१।। तत्र * प्र.५५ * मेघरथो नाम राजा, शरणागतवज्रपंजरे-तिमुखां यस्य पठन्ति बंदिवत् ।। बिरुदावलिमद्य यावदुल्लस-दंभोजमुखा र उ.६७ - जगज्जनाः ।।१।। एकदेशानदेवलोकप्रभुरीशानेंद्रः सभानिविष्टो विस्मयवशाच्छीरः कंपयन् सुरैर्विज्ञपयांचक्रे-स्वामिन् । ईशानेंद्र * यदीदृशे काले । मस्तकस्य विधूननम् ।। व्यधायि तत्प्रसद्याशु। कथ्यतामस्मदग्रतः ।।१।। ईशानेशोऽप्यूचे-भो * * मेघरथप्रशंसा * देवा पुंडरीकिण्यां । पुर्यां मेघरथो नृपः ।। दृष्टः प्रष्ठः कृपालूनां । प्रयुक्तावधिना मया ।।१।। यतस्तच्छरणायाता। * + जन्तवो न कदापि हि || पराभवितुमीष्यंते । शक्रैरपि सहामरैः ।।२।। अतो मम चमत्कारः । स्फुरतिस्म सुरा न * हृदि ।। स किंपुमान् योऽन्यगुणान् । प्रेक्ष्य तोषं तनोति न ।।३।। तत् श्रुत्वा कश्चित्सुरः शक्रवाक्यं वितथं से * मन्वानो मेघरथदयापरीक्षायै दिवः समागच्छन्नभोमार्गे मिथः श्येनपारापतो युद्धं कुर्वंतौ दृष्ट्वा तद्वपुरशियत् । * * इतश्च सभासीने मेघरथमहीने पारपतपतत्त्री भयभ्रान्तो राजन् मां शरणागतं रक्ष रक्षेति जल्पस्तदंके नभ* स्तलादपतत् । श्येनोऽपि माप! भक्ष्यं पक्षिणममुं मुंच मुंचेति वदंस्तदनुपदं तत्राढौकिष्ट । एवंविधे स्वरूपे * भूपोऽभाणीत्-श्येनात्र कथमायातं । भवतो वितराम्यमुम् ।। न क्षत्राणामयं धर्मः । शरणस्थो यदर्प्यते ।।१।। * किंच नूनं तवाप्येष । न योग्यः कुग्रहाग्रहः ।। यदन्यजन्तुघातेन । स्वदेहपरिपोषणम् ।।२।। पक्षेऽपि त्रोट्यमाने प्रश्नो. * ते । यथा स्यान्महती व्यथा ।। तथान्यस्यापि जायेत । हन्यमानस्य का कथा ।।३।। क्षणमात्रं भवेत् * सटीका * तृप्ति-रस्मिन् पक्षिणि भक्षिते ।। तवास्य तु वराकस्य । ही सर्वं जन्म गच्छति ।।४।। पंचेंद्रियाणां जीवानां । ३६८ ...
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy