________________
* अपि ते जगृहिरे? यतस्तया राज्ञा सह छूते दीव्यंत्या दंतिपंचशती हारिता, ततो नृपो गजान्मार्गयति, * प्र.६४
उ.८३ * तदभावात्सा गजमूल्यमर्पयति, राजा तु तदतिशायिरूपव्यामोहितस्तां स्वात्मसात्कर्तुं करिमूल्यं न गृह्णाति । *
देवदत्ता * तदनु राज्ञा प्रोक्तं-सुभ्र यावदिभा एते । न भवन्ति प्रवेशिताः ।। तावत्तिष्ठ ममायत्ता । भाटी ग्राह्या परस्य न +
संदेशः * ||१|| सापीति विकटसंकटपतिता तान् गजानादाय जगाद-सार्थेश! स पुमान् कुत्र । कीदृग्वास्य परिच्छदः? ।। मैं
सार्थपतिरप्यवदत्-स एकाक्येव रंभोरु । शालिग्रामेऽस्त्युदारधीः ।।१।। साप्यूचे-भद्र तस्येयता पंच-शतप्रमितदन्ति* नाम् ।। अजायत कुतः प्राप्ति-रिति चित्रकरं महत्? ।। १।। सार्थेशोऽप्यादितो व्यक्तं तत्स्वरूपं प्रकटयांचकार । *
साप्येवं निशम्याहस्म-सार्थेश न स सामान्यो । यो ममार्तिभिदेऽभवत् ।। अतो भवन्मुखेनाहं । किंचिद्विज्ञपयामि । तम् ।।१।। स्वामिन्ममोपरि प्रीति-स्फीतिं कृत्वा त्वयेकदा ।। अत्रेतव्यं यथा स्वीयं । विनयं दर्शयामि ते ।।२।। * तेनापि तथैवांगीकृते देवदत्ता नदेवाय तानिभान् दत्वा स्वमनृणीचकार, यतस्त्रोटितमेव ऋणं सुखाय, भणितं
च-तैलाभ्यंगे ऋणच्छेदे । कन्यामरण एव च ।। आपाते जायते दुःखं । पश्चाच्च सुखमेधते ।।१।। ततो * * नृपतिरुचे-मृगांकमुखि केनामि । प्रहिता मत्तहस्तिनः ।। साप्याहस्म -राजन् ध्वजभुजंगेन । प्रहिता मे गजा इमे ।।१।। राज्ञापि तद्दानतुष्टेन सा सत्कृत्य विसृष्टा । सार्थपोऽपि क्रयविक्रयं कृत्वा शालिग्रामं प्राप्तो *
प्रश्नो . ध्वजभुजंगपुरो देवदत्तावेश्योक्तव्यतिकरमुक्त्वा स्वस्थानमगच्छत् । ध्वजभुजंगोऽपि तत्स्वरूपाकर्णनहृष्टचेताः *
सटीका * कतिचिद्दिनानन्तरं चलितो गतो गाधिपुरपरिसरं, तदानीं तत्र धात्रीपतिनाभिनववाप्याः खननं कार्यमाणमस्ति, + ४३१
Jan Educati
on
For Personal & Private Use Only
www.jainelibrary.org