________________
* तत्स्वरूपं ज्ञापयामास । साऽपि वज्रपातवद्दारुणं च तदाकर्ण्य हा दैव ! हा दैव ! किमेतत्किमेतदिति पुनः पुनः * प्र.१२ * प्रलपन्ती तत्रागत्य तं प्रदेशं सम्यक्पश्यन्ती कथमपि तादृगवस्थागतं पतिं वीक्षयामास । ज्ञात्वा च कीनाशनिशांता-*
धर्म एव
* विश्वकवत्सलः ऽऽभरणीभूतं वियोगोद्भवदतुच्छमूर्छावशाच्छिन्नवल्लीव भुव्यपतत्, पार्श्वस्थपरिच्छदकृतशिशिरोपचारादाप्तचैतन्या * * मुक्तकंठं व्यलपच्च-अहह जीवितनाथ ! तथाविध-प्रणयमुख्यगुणार्णवशीतगो ।। कथय संप्रति केन दुरात्मना । । * भृशमवापित ईदृगवस्थितिम् ।।१।। प्रतिवचोऽपि न दातुमुत क्षम-स्तदपि मामबलां विरहाकुलाम् ।। निजदृशा * * क्षणमेकमपि स्फुट-त्सरसिजोपमवक्त्र ! विलोकय ।।२।। इति बहुधा विलपन्ती स्वसा भ्रातृभूपेनोचे हे स्वसः ! * सुतरामंत-श्चित्तं किंचिद्विचार्यते ।। तदायं सर्वथाऽसारः । संसारः परिकीर्तितः ।।१।। यतः यत्प्रातस्तन्न मध्याह्ने । । * यन्मध्याह्ने न तन्निशि ॥ निरीक्ष्यते भवेऽस्मिन् ही । पदार्थानामनित्यता ।।१।। तथा कृतांतव्यापारः । परिणामेन * * निश्चितम् ।। सुदुर्निवारः सर्वत्र । कथितः श्रीजिनैरपि ।। यदुक्तं-इंद्रोपेंद्रादयोऽप्येते । यन्मृत्योर्यान्ति गोचरम् ।।* * अहो तदंतकातंके । कः शरण्यः शरीरिणः ।।१।। तदस्तोकमहाशोक-कुंभिकुंभनिशुंभनः ।। पारींद्र इव जैनेंद्रो । * धर्मः शर्मनिबंधनम् ।।२।। उक्तं च-अबंधूनामसौ बंधु-रसखीनामसौ सखा || अनाथानामसौ नाथो । धर्मो के * विश्वकवत्सलः ।।१।। रक्षोयक्षोरगव्याघ्र-व्यालानलगरादयः ।। नापकर्तुमलं तेषां । यैर्धर्मः शरणं श्रितः ।।२।।
प्रश्नो . धर्मो निरुपम यच्छ-त्यपि सर्वज्ञवैभवम् ।।३।। अतो विषयचौराणां । परिणामेऽतिदारुणम् ।। साक्षात्सेवाफलं *
सटीका * वीक्ष्य । भवार्हद्धर्मकर्मठा ।। इति बंधुभूधवेन बोधिताऽपि बंधुमती विरहमसहमाना पत्या समं ज्वलज्वालाचंडेऽग्निकुंडे ॥१०७॥
ersonal & Private Use Only
www.jainelibrary.org